Other Translations: Deutsch
From:
Saį¹yutta NikÄya 29.5 Linked Discourses 29.5
1. NÄgavagga 1. Dragons
Tatiyauposathasutta Sabbath (3rd)
SÄvatthinidÄnaį¹. At SÄvatthÄ«.
Ekamantaį¹ nisinno kho so bhikkhu bhagavantaį¹ etadavoca: Seated to one side, that mendicant said to the Buddha:
āko nu kho, bhante, hetu, ko paccayo, yena māidhekacce saį¹sedajÄ nÄgÄ uposathaį¹ upavasanti vossaį¹į¹hakÄyÄ ca bhavantÄ«āti? āSir, what is the cause, what is the reason why some moisture-born dragons keep the sabbath, having transformed their bodies?ā
(Sabbaį¹ vitthÄretabbaį¹.) (Tell all in full.)
āAyaį¹ kho, bhikkhu, hetu, ayaį¹ paccayo, yena māidhekacce saį¹sedajÄ nÄgÄ uposathaį¹ upavasanti vossaį¹į¹hakÄyÄ ca bhavantÄ«āti.
PaƱcamaį¹.