Other Translations: Deutsch

From:

PreviousNext

Saį¹yutta Nikāya 29.5 Linked Discourses 29.5

1. Nāgavagga 1. Dragons

Tatiyauposathasutta Sabbath (3rd)

Sāvatthinidānaį¹. At SāvatthÄ«.

Ekamantaį¹ nisinno kho so bhikkhu bhagavantaį¹ etadavoca: Seated to one side, that mendicant said to the Buddha:

ā€œko nu kho, bhante, hetu, ko paccayo, yena mā€™idhekacce saį¹sedajā nāgā uposathaį¹ upavasanti vossaį¹­į¹­hakāyā ca bhavantÄ«ā€ti? ā€œSir, what is the cause, what is the reason why some moisture-born dragons keep the sabbath, having transformed their bodies?ā€

(Sabbaį¹ vitthāretabbaį¹.) (Tell all in full.)

ā€œAyaį¹ kho, bhikkhu, hetu, ayaį¹ paccayo, yena mā€™idhekacce saį¹sedajā nāgā uposathaį¹ upavasanti vossaį¹­į¹­hakāyā ca bhavantÄ«ā€ti.

PaƱcamaį¹.
PreviousNext