Other Translations: Deutsch

From:

PreviousNext

Saį¹yutta Nikāya 30.17ā€“46 Linked Discourses 30.17ā€“46

1. Supaį¹‡į¹‡avagga 1. Phoenixes

Jalābujadānūpakārasutta How Giving Helps to Become Womb-Born, Etc.

Sāvatthinidānaį¹. At SāvatthÄ«.

Ekamantaį¹ nisinno kho so bhikkhu bhagavantaį¹ etadavoca: Seated to one side, that mendicant said to the Buddha:

ā€œko nu kho, bhante, hetu, ko paccayo, yena midhekacco kāyassa bhedā paraį¹ maraį¹‡Ä jalābujānaį¹ supaį¹‡į¹‡Änaį¹ ā€¦peā€¦ ā€œSir, what is the cause, what is the reason why someone, when their body breaks up, after death, is reborn in the company of the womb-born phoenixes ā€¦

saį¹sedajānaį¹ supaį¹‡į¹‡Änaį¹ ā€¦peā€¦ moisture-born phoenixes ā€¦

opapātikānaį¹ supaį¹‡į¹‡Änaį¹ sahabyataį¹ upapajjatÄ«ā€ti? or spontaneously-born phoenixes?ā€

ā€œIdha, bhikkhu, ekacco kāyena dvayakārÄ« hoti, vācāya dvayakārÄ«, manasā dvayakārÄ«.

Tassa sutaį¹ hoti:

ā€˜opapātikā supaį¹‡į¹‡Ä dÄ«ghāyukā vaį¹‡į¹‡avanto sukhabahulāā€™ti.

Tassa evaį¹ hoti:

ā€˜aho vatāhaį¹ kāyassa bhedā paraį¹ maraį¹‡Ä opapātikānaį¹ supaį¹‡į¹‡Änaį¹ sahabyataį¹ upapajjeyyanā€™ti.

So annaį¹ deti ā€¦peā€¦

pānaį¹ deti ā€¦peā€¦

padÄ«peyyaį¹ deti.

So kāyassa bhedā paraį¹ maraį¹‡Ä opapātikānaį¹ supaį¹‡į¹‡Änaį¹ sahabyataį¹ upapajjati.

Ayaį¹ kho, bhikkhu, hetu, ayaį¹ paccayo, yena midhekacco kāyassa bhedā paraį¹ maraį¹‡Ä opapātikānaį¹ supaį¹‡į¹‡Änaį¹ sahabyataį¹ upapajjatÄ«ā€ti.

ChacattālÄ«samaį¹.

(Evaį¹ piį¹‡įøakena chacattālÄ«saį¹ suttantā honti.) (Tell all in full.)

Supaį¹‡į¹‡avaggo paį¹­hamo.

Tassuddānaį¹

Suddhikaį¹ haranti ceva,

dvayakārī ca caturo;

DānÅ«pakārā tālÄ«saį¹,

supaį¹‡į¹‡e suppakāsitāti.

Supaį¹‡į¹‡asaį¹yuttaį¹ samattaį¹. The Linked Discourses on phoenixes are complete.
PreviousNext