Other Translations: Deutsch

From:

PreviousNext

Saį¹yutta Nikāya 31.4ā€“12 Linked Discourses 31.4ā€“12

1. Gandhabbavagga 1. Centaurs

Sāragandhādidātāsuttanavaka Nine Discourses On Givers of Fragrant Heartwood, Etc.

Sāvatthinidānaį¹. At SāvatthÄ«.

Ekamantaį¹ nisinno kho so bhikkhu bhagavantaį¹ etadavoca: Seated to one side, that mendicant said to the Buddha:

ā€œko nu kho, bhante, hetu, ko paccayo, yena midhekacco kāyassa bhedā paraį¹ maraį¹‡Ä sāragandhe adhivatthānaį¹ devānaį¹ ā€¦peā€¦ ā€œSir, what is the cause, what is the reason why someone, when their body breaks up, after death, is reborn in the company of the gods who live in fragrant heartwood ā€¦

pheggugandhe adhivatthānaį¹ devānaį¹ ā€¦ softwood ā€¦

tacagandhe adhivatthānaį¹ devānaį¹ ā€¦ bark ā€¦

papaį¹­ikagandhe adhivatthānaį¹ devānaį¹ ā€¦ sprouts ā€¦

pattagandhe adhivatthānaį¹ devānaį¹ ā€¦ leaves ā€¦

pupphagandhe adhivatthānaį¹ devānaį¹ ā€¦ flowers ā€¦

phalagandhe adhivatthānaį¹ devānaį¹ ā€¦ fruit ā€¦

rasagandhe adhivatthānaį¹ devānaį¹ ā€¦ sap ā€¦

gandhagandhe adhivatthānaį¹ devānaį¹ sahabyataį¹ upapajjatÄ«ā€ti? fragrant scents?ā€

ā€œIdha, bhikkhu, ekacco kāyena sucaritaį¹ carati, vācāya sucaritaį¹ carati, manasā sucaritaį¹ carati. ā€œMendicant, itā€™s when someone does good things by way of body, speech, and mind.

Tassa sutaį¹ hoti: And theyā€™ve heard:

ā€˜sāragandhe adhivatthā devā dÄ«ghāyukā vaį¹‡į¹‡avanto sukhabahulāā€™ti. ā€˜The gods who live in fragrant heartwood ā€¦ fragrant scents are long-lived, beautiful, and very happy.ā€™

Tassa evaį¹ hoti: They think:

ā€˜aho vatāhaį¹ kāyassa bhedā paraį¹ maraį¹‡Ä sāragandhe adhivatthānaį¹ devānaį¹ ā€¦peā€¦ ā€˜If only, when my body breaks up, after death, I would be reborn in the company of the gods who live in fragrant heartwood ā€¦

pheggugandhe adhivatthānaį¹ devānaį¹ ā€¦

tacagandhe adhivatthānaį¹ devānaį¹ ā€¦

papaį¹­ikagandhe adhivatthānaį¹ devānaį¹ ā€¦

pattagandhe adhivatthānaį¹ devānaį¹ ā€¦

pupphagandhe adhivatthānaį¹ devānaį¹ ā€¦

phalagandhe adhivatthānaį¹ devānaį¹ ā€¦

rasagandhe adhivatthānaį¹ devānaį¹ ā€¦

gandhagandhe adhivatthānaį¹ devānaį¹ sahabyataį¹ upapajjeyyanā€™ti. fragrant scents!ā€™

So dātā hoti sāragandhānaį¹ ā€¦peā€¦ They give gifts of fragrant heartwood ā€¦

so dātā hoti pheggugandhānaį¹ ā€¦

so dātā hoti tacagandhānaį¹ ā€¦

so dātā hoti papaį¹­ikagandhānaį¹ ā€¦

so dātā hoti pattagandhānaį¹ ā€¦

so dātā hoti pupphagandhānaį¹ ā€¦

so dātā hoti phalagandhānaį¹ ā€¦

so dātā hoti rasagandhānaį¹ ā€¦

so dātā hoti gandhagandhānaį¹. fragrant scents.

So kāyassa bhedā paraį¹ maraį¹‡Ä gandhagandhe adhivatthānaį¹ devānaį¹ sahabyataį¹ upapajjati. When their body breaks up, after death, theyā€™re reborn in the company of the gods who live in fragrant scents.

Ayaį¹ kho, bhikkhu, hetu, ayaį¹ paccayo, yena midhekacco kāyassa bhedā paraį¹ maraį¹‡Ä gandhagandhe adhivatthānaį¹ devānaį¹ sahabyataį¹ upapajjatÄ«ā€ti. This is the cause, this is the reason why someone, when their body breaks up, after death, is reborn in the company of the gods who live on fragrant scents.ā€

Dvādasamaį¹.
PreviousNext