Other Translations: Deutsch

From:

PreviousNext

Saį¹yutta Nikāya 31.23ā€“112 Linked Discourses 31.23ā€“112

1. Gandhabbavagga 1. Centaurs

Sāragandhādidānūpakārasuttanavutika Ninety Discourses On How Giving Helps Rebirth in Fragrant Heartwood, etc.

Sāvatthinidānaį¹. At SāvatthÄ«.

Ekamantaį¹ nisinno kho so bhikkhu bhagavantaį¹ etadavoca: Seated to one side, that mendicant said to the Buddha:

ā€œko nu kho, bhante, hetu, ko paccayo, yena midhekacco kāyassa bhedā paraį¹ maraį¹‡Ä sāragandhe adhivatthānaį¹ devānaį¹ ā€¦peā€¦ ā€œSir, what is the cause, what is the reason why someone, when their body breaks up, after death, is reborn in the company of the gods who live in fragrant heartwood ā€¦

pheggugandhe adhivatthānaį¹ devānaį¹ ā€¦ softwood ā€¦

tacagandhe adhivatthānaį¹ devānaį¹ ā€¦ bark ā€¦

papaį¹­ikagandhe adhivatthānaį¹ devānaį¹ ā€¦ sprouts ā€¦

pattagandhe adhivatthānaį¹ devānaį¹ ā€¦ leaves ā€¦

pupphagandhe adhivatthānaį¹ devānaį¹ ā€¦ flowers ā€¦

phalagandhe adhivatthānaį¹ devānaį¹ ā€¦ fruit ā€¦

rasagandhe adhivatthānaį¹ devānaį¹ ā€¦ sap ā€¦

gandhagandhe adhivatthānaį¹ devānaį¹ sahabyataį¹ upapajjatÄ«ā€ti? fragrant scents?ā€

ā€œIdha, bhikkhu, ekacco kāyena sucaritaį¹ carati, vācāya sucaritaį¹ carati, manasā sucaritaį¹ carati. ā€œMendicant, itā€™s when someone does good things by way of body, speech, and mind.

Tassa sutaį¹ hoti: And theyā€™ve heard:

ā€˜gandhagandhe adhivatthā devā dÄ«ghāyukā vaį¹‡į¹‡avanto sukhabahulāā€™ti. ā€˜The gods who live in fragrant scents are long-lived, beautiful, and very happy.ā€™

Tassa evaį¹ hoti: They think:

ā€˜aho vatāhaį¹ kāyassa bhedā paraį¹ maraį¹‡Ä gandhagandhe adhivatthānaį¹ devānaį¹ sahabyataį¹ upapajjeyyanā€™ti. ā€˜If only, when my body breaks up, after death, I would be reborn in the company of the gods who live in fragrant scents!ā€™

So annaį¹ deti ā€¦peā€¦ They give food ā€¦

pānaį¹ deti ā€¦ drink ā€¦

vatthaį¹ deti ā€¦ clothing ā€¦

yānaį¹ deti ā€¦ a vehicle ā€¦

mālaį¹ deti ā€¦ a garland ā€¦

gandhaį¹ deti ā€¦ fragrance ā€¦

vilepanaį¹ deti ā€¦ makeup ā€¦

seyyaį¹ deti ā€¦ a bed ā€¦

āvasathaį¹ deti ā€¦ a house ā€¦

padÄ«peyyaį¹ deti. a lamp.

So kāyassa bhedā paraį¹ maraį¹‡Ä gandhagandhe adhivatthānaį¹ devānaį¹ sahabyataį¹ upapajjati. When their body breaks up, after death, theyā€™re reborn in the company of the gods who live in fragrant scents.

Ayaį¹ kho, bhikkhu, hetu, ayaį¹ paccayo, yena midhekacco kāyassa bhedā paraį¹ maraį¹‡Ä gandhagandhe adhivatthānaį¹ devānaį¹ sahabyataį¹ upapajjatÄ«ā€ti. This is the cause, this is the reason why someone, when their body breaks up, after death, is reborn in the company of the gods who live on fragrant scents.ā€

Dvādasasatimaį¹.

(Evaį¹ piį¹‡įøakena ekasataƱca dvādasa ca suttantā honti.)

Gandhabbavaggo paį¹­hamo.

Tassuddānaį¹

SuddhikaƱca sucaritaį¹,

dātā hi apare dasa;

Dānūpakārā satadhā,

gandhabbe suppakāsitāti.

Gandhabbakāyasaį¹yuttaį¹ samattaį¹. The Linked Discourses on the centaur realm are completed.
PreviousNext