Other Translations: Deutsch

From:

PreviousNext

Saį¹yutta Nikāya 33.5 Linked Discourses 33.5

1. Vacchagottavagga 1. With Vacchagotta

ViƱƱāį¹‡aaƱƱāį¹‡asutta Not Knowing Consciousness

Sāvatthinidānaį¹. At SāvatthÄ«.

Ekamantaį¹ nisinno kho vacchagotto paribbājako bhagavantaį¹ etadavoca: Then the wanderer Vacchagotta said to the Buddha:

ā€œko nu kho, bho gotama, hetu, ko paccayo, yānimāni anekavihitāni diį¹­į¹­higatāni loke uppajjantiā€”ā€œWhat is the cause, worthy Gotama, what is the reason why these various misconceptions arise in the world? ā€¦ā€

sassato lokoti vā, asassato lokoti vā ā€¦peā€¦

neva hoti na na hoti tathāgato paraį¹ maraį¹‡Äti vāā€ti?

ā€œViƱƱāį¹‡e kho, vaccha, aƱƱāį¹‡Ä, viƱƱāį¹‡asamudaye aƱƱāį¹‡Ä, viƱƱāį¹‡anirodhe aƱƱāį¹‡Ä, viƱƱāį¹‡anirodhagāminiyā paį¹­ipadāya aƱƱāį¹‡Ä; ā€œVaccha, it is because of not knowing consciousness, its origin, its cessation, and the practice that leads to its cessation ā€¦ā€

evamimāni anekavihitāni diį¹­į¹­higatāni loke uppajjantiā€”

sassato lokoti vā, asassato lokoti vā ā€¦peā€¦

neva hoti na na hoti tathāgato paraį¹ maraį¹‡Äti vāti.

Ayaį¹ kho, vaccha, hetu, ayaį¹ paccayo, yānimāni anekavihitāni diį¹­į¹­higatāni loke uppajjantiā€”

sassato lokoti vā, asassato lokoti vā ā€¦peā€¦

neva hoti na na hoti tathāgato paraį¹ maraį¹‡Äti vāā€ti.

PaƱcamaį¹.
PreviousNext