Other Translations: Deutsch
From:
Saį¹yutta NikÄya 33.5 Linked Discourses 33.5
1. Vacchagottavagga 1. With Vacchagotta
ViƱƱÄį¹aaƱƱÄį¹asutta Not Knowing Consciousness
SÄvatthinidÄnaį¹. At SÄvatthÄ«.
Ekamantaį¹ nisinno kho vacchagotto paribbÄjako bhagavantaį¹ etadavoca: Then the wanderer Vacchagotta said to the Buddha:
āko nu kho, bho gotama, hetu, ko paccayo, yÄnimÄni anekavihitÄni diį¹į¹higatÄni loke uppajjantiāāWhat is the cause, worthy Gotama, what is the reason why these various misconceptions arise in the world? ā¦ā
sassato lokoti vÄ, asassato lokoti vÄ ā¦peā¦
neva hoti na na hoti tathÄgato paraį¹ maraį¹Äti vÄāti?
āViƱƱÄį¹e kho, vaccha, aƱƱÄį¹Ä, viƱƱÄį¹asamudaye aƱƱÄį¹Ä, viƱƱÄį¹anirodhe aƱƱÄį¹Ä, viƱƱÄį¹anirodhagÄminiyÄ paį¹ipadÄya aƱƱÄį¹Ä; āVaccha, it is because of not knowing consciousness, its origin, its cessation, and the practice that leads to its cessation ā¦ā
evamimÄni anekavihitÄni diį¹į¹higatÄni loke uppajjantiā
sassato lokoti vÄ, asassato lokoti vÄ ā¦peā¦
neva hoti na na hoti tathÄgato paraį¹ maraį¹Äti vÄti.
Ayaį¹ kho, vaccha, hetu, ayaį¹ paccayo, yÄnimÄni anekavihitÄni diį¹į¹higatÄni loke uppajjantiā
sassato lokoti vÄ, asassato lokoti vÄ ā¦peā¦
neva hoti na na hoti tathÄgato paraį¹ maraį¹Äti vÄāti.
PaƱcamaį¹.