Other Translations: Deutsch

From:

PreviousNext

Saį¹yutta Nikāya 33.11ā€“15 Linked Discourses 33.11

1. Vacchagottavagga 1. With Vacchagotta

RÅ«paanabhisamayādisuttapaƱcaka Five Discourses on Not Comprehending Form, Etc.

Sāvatthinidānaį¹. At SāvatthÄ«.

ā€œRÅ«pe kho, vaccha, anabhisamayā ā€¦peā€¦ rÅ«panirodhagāminiyā paį¹­ipadāya anabhisamayā ā€¦peā€¦. ā€œVaccha, it is because of not comprehending form ā€¦

Sāvatthinidānaį¹.

ā€œVedanāya kho, vaccha, anabhisamayā ā€¦peā€¦. feeling ā€¦

Sāvatthinidānaį¹.

ā€œSaƱƱāya kho, vaccha, anabhisamayā ā€¦peā€¦. perception ā€¦

Sāvatthinidānaį¹.

ā€œSaį¹…khāresu kho, vaccha, anabhisamayā ā€¦peā€¦. choices ā€¦

Sāvatthinidānaį¹.

ā€œViƱƱāį¹‡e kho, vaccha, anabhisamayā ā€¦peā€¦. consciousness ā€¦ā€

Pannarasamaį¹.
PreviousNext