Other Translations: Deutsch
From:
Saį¹yutta NikÄya 33.11ā15 Linked Discourses 33.11
1. Vacchagottavagga 1. With Vacchagotta
RÅ«paanabhisamayÄdisuttapaƱcaka Five Discourses on Not Comprehending Form, Etc.
SÄvatthinidÄnaį¹. At SÄvatthÄ«.
āRÅ«pe kho, vaccha, anabhisamayÄ ā¦peā¦ rÅ«panirodhagÄminiyÄ paį¹ipadÄya anabhisamayÄ ā¦peā¦. āVaccha, it is because of not comprehending form ā¦
SÄvatthinidÄnaį¹.
āVedanÄya kho, vaccha, anabhisamayÄ ā¦peā¦. feeling ā¦
SÄvatthinidÄnaį¹.
āSaƱƱÄya kho, vaccha, anabhisamayÄ ā¦peā¦. perception ā¦
SÄvatthinidÄnaį¹.
āSaį¹
khÄresu kho, vaccha, anabhisamayÄ ā¦peā¦. choices ā¦
SÄvatthinidÄnaį¹.
āViƱƱÄį¹e kho, vaccha, anabhisamayÄ ā¦peā¦. consciousness ā¦ā
Pannarasamaį¹.