Other Translations: Deutsch

From:

PreviousNext

Saį¹yutta Nikāya 33.16ā€“20 Linked Discourses 33.16ā€“20

1. Vacchagottavagga 1. With Vacchagotta

RÅ«paananubodhādisuttapaƱcaka Five Discourses on Not Understanding Form, Etc.

Sāvatthinidānaį¹. At SāvatthÄ«.

Ekamantaį¹ nisinno kho vacchagotto paribbājako bhagavantaį¹ etadavocaā€”

ko nu kho, bho gotama, hetu, ko paccayo ā€¦peā€¦

rÅ«pe kho, vaccha, ananubodhā ā€¦peā€¦ ā€œrÅ«panirodhagāminiyā paį¹­ipadāya ananubodhā ā€¦peā€¦. ā€œVaccha, it is because of not understanding form ā€¦

Sāvatthinidānaį¹.

ā€œVedanāya kho, vaccha ā€¦peā€¦. feeling ā€¦

Sāvatthinidānaį¹.

ā€œSaƱƱāya kho, vaccha ā€¦peā€¦. perception ā€¦

Sāvatthinidānaį¹.

ā€œSaį¹…khāresu kho, vaccha ā€¦peā€¦. choices ā€¦

Sāvatthinidānaį¹.

ā€œViƱƱāį¹‡e kho, vaccha, ananubodhā ā€¦peā€¦ consciousness ā€¦ā€

viƱƱāį¹‡anirodhagāminiyā paį¹­ipadāya ananubodhā ā€¦peā€¦

vÄ«satimaį¹.
PreviousNext