Other Translations: Deutsch
From:
Saį¹yutta NikÄya 33.16ā20 Linked Discourses 33.16ā20
1. Vacchagottavagga 1. With Vacchagotta
RÅ«paananubodhÄdisuttapaƱcaka Five Discourses on Not Understanding Form, Etc.
SÄvatthinidÄnaį¹. At SÄvatthÄ«.
Ekamantaį¹ nisinno kho vacchagotto paribbÄjako bhagavantaį¹ etadavocaā
ko nu kho, bho gotama, hetu, ko paccayo ā¦peā¦
rÅ«pe kho, vaccha, ananubodhÄ ā¦peā¦ ārÅ«panirodhagÄminiyÄ paį¹ipadÄya ananubodhÄ ā¦peā¦. āVaccha, it is because of not understanding form ā¦
SÄvatthinidÄnaį¹.
āVedanÄya kho, vaccha ā¦peā¦. feeling ā¦
SÄvatthinidÄnaį¹.
āSaƱƱÄya kho, vaccha ā¦peā¦. perception ā¦
SÄvatthinidÄnaį¹.
āSaį¹
khÄresu kho, vaccha ā¦peā¦. choices ā¦
SÄvatthinidÄnaį¹.
āViƱƱÄį¹e kho, vaccha, ananubodhÄ ā¦peā¦ consciousness ā¦ā
viƱƱÄį¹anirodhagÄminiyÄ paį¹ipadÄya ananubodhÄ ā¦peā¦
vÄ«satimaį¹.