Other Translations: Deutsch

From:

PreviousNext

Saį¹yutta Nikāya 33.51ā€“54 Linked Discourses 33.51

1. Vacchagottavagga 1. With Vacchagotta

Rūpaappaccakkhakammādisuttacatukka Four Discourses on Not Directly Experiencing Form, Etc.

Sāvatthinidānaį¹. At SāvatthÄ«.

Atha kho vacchagotto paribbājako yena bhagavā tenupasaį¹…kami; upasaį¹…kamitvā bhagavatā saddhiį¹ sammodi. Then the wanderer Vacchagotta went up to the Buddha and exchanged greetings with him.

SammodanÄ«yaį¹ kathaį¹ sāraį¹‡Ä«yaį¹ vÄ«tisāretvā ekamantaį¹ nisÄ«di. Ekamantaį¹ nisinno kho vacchagotto paribbājako bhagavantaį¹ etadavoca: When the greetings and polite conversation were over, he sat down to one side, and said to the Buddha:

ā€œko nu kho, bho gotama, hetu, ko paccayo, yānimāni anekavihitāni diį¹­į¹­higatāni loke uppajjantiā€”ā€œWhat is the cause, worthy Gotama, what is the reason why these various misconceptions arise in the world? ā€¦ā€

sassato lokoti vā ā€¦peā€¦

neva hoti na na hoti tathāgato paraį¹ maraį¹‡Äti vāā€ti?

ā€œRÅ«pe kho, vaccha, appaccakkhakammā, rÅ«pasamudaye appaccakkhakammā, rÅ«panirodhe appaccakkhakammā, rÅ«panirodhagāminiyā paį¹­ipadāya appaccakkhakammā ā€¦peā€¦. ā€œVaccha, it is because of not directly experiencing form ā€¦

Sāvatthinidānaį¹.

ā€œVedanāya kho, vaccha, appaccakkhakammā ā€¦peā€¦ vedanānirodhagāminiyā paį¹­ipadāya appaccakkhakammā ā€¦peā€¦. feeling ā€¦

Sāvatthinidānaį¹.

ā€œSaƱƱāya kho, vaccha, appaccakkhakammā ā€¦peā€¦ saƱƱānirodhagāminiyā paį¹­ipadāya appaccakkhakammā ā€¦peā€¦. perception ā€¦

Sāvatthinidānaį¹.

ā€œSaį¹…khāresu kho, vaccha, appaccakkhakammā ā€¦peā€¦ saį¹…khāranirodhagāminiyā paį¹­ipadāya appaccakkhakammā ā€¦peā€¦. choices ā€¦ā€

CatupaƱƱāsamaį¹.
PreviousNext