Other Translations: Deutsch
From:
Saį¹yutta NikÄya 33.55 Linked Discourses 33.55
1. Vacchagottavagga 1. With Vacchagotta
ViƱƱÄį¹aappaccakkhakammasutta Not Directly Experiencing Consciousness
SÄvatthinidÄnaį¹. At SÄvatthÄ«.
āViƱƱÄį¹e kho, vaccha, appaccakkhakammÄ, viƱƱÄį¹asamudaye appaccakkhakammÄ, viƱƱÄį¹anirodhe appaccakkhakammÄ, viƱƱÄį¹anirodhagÄminiyÄ paį¹ipadÄya appaccakkhakammÄ; āVaccha, it is because of not directly experiencing consciousness, its origin, its cessation, and the practice that leads to its cessation
evamimÄni anekavihitÄni diį¹į¹higatÄni loke uppajjantiāthat these various misconceptions arise in the world.
sassato lokoti vÄ, asassato lokoti vÄ ā¦peā¦
neva hoti na na hoti tathÄgato paraį¹ maraį¹Äti vÄti.
Ayaį¹ kho, vaccha, hetu, ayaį¹ paccayo, yÄnimÄni anekavihitÄni diį¹į¹higatÄni loke uppajjantiāThis is the cause, this is the reason.ā
sassato lokoti vÄ, asassato lokoti vÄ, antavÄ lokoti vÄ, anantavÄ lokoti vÄ, taį¹ jÄ«vaį¹ taį¹ sarÄ«ranti vÄ, aƱƱaį¹ jÄ«vaį¹ aƱƱaį¹ sarÄ«ranti vÄ, hoti tathÄgato paraį¹ maraį¹Äti vÄ, na hoti tathÄgato paraį¹ maraį¹Äti vÄ, hoti ca na ca hoti tathÄgato paraį¹ maraį¹Äti vÄ, neva hoti na na hoti tathÄgato paraį¹ maraį¹Äti vÄāti.
PaƱcapaƱƱÄsamaį¹.
Vacchagottavaggo paį¹hamo.
TassuddÄnaį¹
AƱƱÄį¹Ä adassanÄ ceva,
AnabhisamayÄ ananubodhÄ;
Appaį¹ivedhÄ asallakkhaį¹Ä,
Anupalakkhaį¹ena appaccupalakkhaį¹Ä;
Asamapekkhaį¹Ä appaccupekkhaį¹Ä,
Appaccakkhakammanti.
Vacchagottasaį¹yuttaį¹ samattaį¹. The Linked Discourses with Vacchagotta are completed.