Other Translations: Deutsch

From:

PreviousNext

Saį¹yutta Nikāya 33.55 Linked Discourses 33.55

1. Vacchagottavagga 1. With Vacchagotta

ViƱƱāį¹‡aappaccakkhakammasutta Not Directly Experiencing Consciousness

Sāvatthinidānaį¹. At SāvatthÄ«.

ā€œViƱƱāį¹‡e kho, vaccha, appaccakkhakammā, viƱƱāį¹‡asamudaye appaccakkhakammā, viƱƱāį¹‡anirodhe appaccakkhakammā, viƱƱāį¹‡anirodhagāminiyā paį¹­ipadāya appaccakkhakammā; ā€œVaccha, it is because of not directly experiencing consciousness, its origin, its cessation, and the practice that leads to its cessation

evamimāni anekavihitāni diį¹­į¹­higatāni loke uppajjantiā€”that these various misconceptions arise in the world.

sassato lokoti vā, asassato lokoti vā ā€¦peā€¦

neva hoti na na hoti tathāgato paraį¹ maraį¹‡Äti vāti.

Ayaį¹ kho, vaccha, hetu, ayaį¹ paccayo, yānimāni anekavihitāni diį¹­į¹­higatāni loke uppajjantiā€”This is the cause, this is the reason.ā€

sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taį¹ jÄ«vaį¹ taį¹ sarÄ«ranti vā, aƱƱaį¹ jÄ«vaį¹ aƱƱaį¹ sarÄ«ranti vā, hoti tathāgato paraį¹ maraį¹‡Äti vā, na hoti tathāgato paraį¹ maraį¹‡Äti vā, hoti ca na ca hoti tathāgato paraį¹ maraį¹‡Äti vā, neva hoti na na hoti tathāgato paraį¹ maraį¹‡Äti vāā€ti.

PaƱcapaƱƱāsamaį¹.

Vacchagottavaggo paį¹­hamo.

Tassuddānaį¹

AƱƱāį¹‡Ä adassanā ceva,

Anabhisamayā ananubodhā;

Appaį¹­ivedhā asallakkhaį¹‡Ä,

Anupalakkhaį¹‡ena appaccupalakkhaį¹‡Ä;

Asamapekkhaį¹‡Ä appaccupekkhaį¹‡Ä,

Appaccakkhakammanti.

Vacchagottasaį¹yuttaį¹ samattaį¹. The Linked Discourses with Vacchagotta are completed.
PreviousNext