Other Translations: Deutsch

From:

PreviousNext

Saį¹yutta Nikāya 34.9 Linked Discourses 34.9

1. Jhānavagga 1. Absorption

Samādhimūlakasātaccakārīsutta Persistence in Immersion

Sāvatthinidānaį¹. At SāvatthÄ«.

ā€œCattārome, bhikkhave, jhāyÄ«. ā€œMendicants, there are these four meditators.

Katame cattāro? What four?

Idha, bhikkhave, ekacco jhāyÄ« samādhismiį¹ samādhikusalo hoti, na samādhismiį¹ sātaccakārÄ«. One meditator is skilled in immersion but not in practicing persistently for it. ā€¦ā€

Idha pana, bhikkhave, ekacco jhāyÄ« samādhismiį¹ sātaccakārÄ« hoti, na samādhismiį¹ samādhikusalo.

Idha pana, bhikkhave, ekacco jhāyÄ« neva samādhismiį¹ samādhikusalo hoti, na ca samādhismiį¹ sātaccakārÄ«.

Idha pana, bhikkhave, ekacco jhāyÄ« samādhismiį¹ samādhikusalo ca hoti, samādhismiį¹ sātaccakārÄ« ca.

Tatra, bhikkhave, yvāyaį¹ jhāyÄ« samādhismiį¹ samādhikusalo ca hoti, samādhismiį¹ sātaccakārÄ« ca ayaį¹ imesaį¹ catunnaį¹ jhāyÄ«naį¹ aggo ca seį¹­į¹­ho ca mokkho ca uttamo ca pavaro ca.

Seyyathāpi, bhikkhave, gavā khÄ«raį¹ ā€¦peā€¦

pavaro cāā€ti.

Navamaį¹.
PreviousNext