Other Translations: Deutsch

From:

PreviousNext

Saį¹yutta Nikāya 34.11 Linked Discourses 34.11

1. Jhānavagga 1. Absorption

SamāpattimÅ«lakaį¹­hitisutta Entering and Remaining

Sāvatthinidānaį¹. At SāvatthÄ«.

ā€œCattārome, bhikkhave, jhāyÄ«. ā€œMendicants, there are these four meditators.

Katame cattāro? What four?

Idha, bhikkhave, ekacco jhāyÄ« samādhismiį¹ samāpattikusalo hoti, na samādhismiį¹ į¹­hitikusalo. One meditator is skilled in entering immersion but not in remaining in it. ā€¦ā€

Idha pana, bhikkhave, ekacco jhāyÄ« samādhismiį¹ į¹­hitikusalo hoti, na samādhismiį¹ samāpattikusalo.

Idha pana, bhikkhave, ekacco jhāyÄ« neva samādhismiį¹ samāpattikusalo hoti, na ca samādhismiį¹ į¹­hitikusalo.

Idha pana, bhikkhave, ekacco jhāyÄ« samādhismiį¹ samāpattikusalo ca hoti, samādhismiį¹ į¹­hitikusalo ca.

Tatra, bhikkhave, yvāyaį¹ jhāyÄ« samādhismiį¹ samāpattikusalo ca hoti, samādhismiį¹ į¹­hitikusalo ca ayaį¹ imesaį¹ catunnaį¹ jhāyÄ«naį¹ aggo ca seį¹­į¹­ho ca mokkho ca uttamo ca pavaro ca.

Seyyathāpi, bhikkhave, gavā khÄ«raį¹ ā€¦peā€¦

pavaro cāā€ti.

Ekādasamaį¹.
PreviousNext