Other Translations: Deutsch

From:

PreviousNext

Saį¹yutta Nikāya 34.19 Linked Discourses 34.19

1. Jhānavagga 1. Absorption

SamāpattimÅ«lakasappāyakārÄ«sutta Entering and Whatā€™s Conducive

Sāvatthinidānaį¹. At SāvatthÄ«.

ā€œCattārome, bhikkhave, jhāyÄ«. ā€œMendicants, there are these four meditators.

Katame cattāro? What four?

Idha, bhikkhave, ekacco jhāyÄ« samādhismiį¹ samāpattikusalo hoti, na samādhismiį¹ sappāyakārÄ«. One meditator is skilled in entering immersion but not in doing whatā€™s conducive to it. ā€¦ā€

Idha pana, bhikkhave, ekacco jhāyÄ« samādhismiį¹ sappāyakārÄ« hoti, na samādhismiį¹ samāpattikusalo.

Idha pana, bhikkhave, ekacco jhāyÄ« neva samādhismiį¹ samāpattikusalo hoti, na ca samādhismiį¹ sappāyakārÄ«.

Idha pana, bhikkhave, ekacco jhāyÄ« samādhismiį¹ samāpattikusalo ca hoti, samādhismiį¹ sappāyakārÄ« ca.

Tatra, bhikkhave, yvāyaį¹ jhāyÄ« samādhismiį¹ samāpattikusalo ca hoti samādhismiį¹ sappāyakārÄ« ca ayaį¹ imesaį¹ catunnaį¹ jhāyÄ«naį¹ aggo ca seį¹­į¹­ho ca mokkho ca uttamo ca pavaro ca.

Seyyathāpi, bhikkhave, gavā khÄ«raį¹, khÄ«ramhā dadhi, dadhimhā navanÄ«taį¹, navanÄ«tamhā sappi, sappimhā sappimaį¹‡įøo tatra aggamakkhāyati;

evameva kho, bhikkhave, yvāyaį¹ jhāyÄ« samādhismiį¹ samāpattikusalo ca hoti samādhismiį¹ sappāyakārÄ« ca ayaį¹ imesaį¹ catunnaį¹ jhāyÄ«naį¹ aggo ca seį¹­į¹­ho ca mokkho ca uttamo ca pavaro cāā€ti.

EkÅ«navÄ«satimaį¹.

(SamāpattimÅ«lakaį¹.)
PreviousNext