Other Translations: Deutsch , Lietuvių kalba , Srpski

From:

PreviousNext

Saį¹yutta Nikāya 35.8 Linked Discourses 35.8

1. Aniccavagga 1. Impermanence

Ajjhattadukkhātītānāgatasutta The Interior as Suffering in the Three Times

ā€œCakkhuį¹, bhikkhave, dukkhaį¹ atÄ«tānāgataį¹; ā€œMendicants, the eye of the past and future is suffering,

ko pana vādo paccuppannassa. let alone the present.

Evaį¹ passaį¹, bhikkhave, sutavā ariyasāvako atÄ«tasmiį¹ cakkhusmiį¹ anapekkho hoti; Seeing this, a learned noble disciple doesnā€™t worry about the eye of the past,

anāgataį¹ cakkhuį¹ nābhinandati; they donā€™t look forward to enjoying the eye in the future,

paccuppannassa cakkhussa nibbidāya virāgāya nirodhāya paį¹­ipanno hoti. and they practice for disillusionment, dispassion, and cessation regarding the eye in the present. ā€¦ā€

Sotaį¹ dukkhaį¹ ā€¦peā€¦

ghānaį¹ dukkhaį¹ ā€¦peā€¦

jivhā dukkhā atītānāgatā;

ko pana vādo paccuppannāya.

Evaį¹ passaį¹, bhikkhave, sutavā ariyasāvako atÄ«tāya jivhāya anapekkho hoti;

anāgataį¹ jivhaį¹ nābhinandati;

paccuppannāya jivhāya nibbidāya virāgāya nirodhāya paį¹­ipanno hoti.

Kāyo dukkho ā€¦peā€¦

mano dukkho atītānāgato;

ko pana vādo paccuppannassa.

Evaį¹ passaį¹, bhikkhave, sutavā ariyasāvako atÄ«tasmiį¹ manasmiį¹ anapekkho hoti;

anāgataį¹ manaį¹ nābhinandati;

paccuppannassa manassa nibbidāya virāgāya nirodhāya paį¹­ipanno hotÄ«ā€ti.

Aį¹­į¹­hamaį¹.
PreviousNext