Other Translations: Deutsch , Lietuvių kalba , Srpski

From:

PreviousNext

Saį¹yutta Nikāya 35.9 Linked Discourses 35.9

1. Aniccavagga 1. Impermanence

Ajjhattānattātītānāgatasutta The Interior as Not-Self in the Three Times

ā€œCakkhuį¹, bhikkhave, anattā atÄ«tānāgataį¹; ā€œMendicants, the eye of the past and future is not-self,

ko pana vādo paccuppannassa. let alone the present.

Evaį¹ passaį¹, bhikkhave, sutavā ariyasāvako atÄ«tasmiį¹ cakkhusmiį¹ anapekkho hoti; Seeing this, a learned noble disciple doesnā€™t worry about the eye of the past,

anāgataį¹ cakkhuį¹ nābhinandati; they donā€™t look forward to enjoying the eye in the future,

paccuppannassa cakkhussa nibbidāya virāgāya nirodhāya paį¹­ipanno hoti. and they practice for disillusionment, dispassion, and cessation regarding the eye in the present. ā€¦ā€

Sotaį¹ anattā ā€¦peā€¦

ghānaį¹ anattā ā€¦peā€¦

jivhā anattā atītānāgatā;

ko pana vādo paccuppannāya.

Evaį¹ passaį¹, bhikkhave, sutavā ariyasāvako atÄ«tāya jivhāya anapekkho hoti;

anāgataį¹ jivhaį¹ nābhinandati;

paccuppannāya jivhāya nibbidāya virāgāya nirodhāya paį¹­ipanno hoti.

Kāyo anattā ā€¦peā€¦

mano anattā atītānāgato;

ko pana vādo paccuppannassa.

Evaį¹ passaį¹, bhikkhave, sutavā ariyasāvako atÄ«tasmiį¹ manasmiį¹ anapekkho hoti;

anāgataį¹ manaį¹ nābhinandati;

paccuppannassa manassa nibbidāya virāgāya nirodhāya paį¹­ipanno hotÄ«ā€ti.

Navamaį¹.
PreviousNext