Other Translations: Deutsch , Lietuvių kalba , Srpski
From:
Saį¹yutta NikÄya 35.12 Linked Discourses 35.12
1. Aniccavagga 1. Impermanence
BÄhirÄnattÄtÄ«tÄnÄgatasutta The Exterior as Not-Self in the Three Times
āRÅ«pÄ, bhikkhave, anattÄ atÄ«tÄnÄgatÄ; āMendicants, sights of the past and future are not-self,
ko pana vÄdo paccuppannÄnaį¹. let alone the present. ā¦ā
Evaį¹ passaį¹, bhikkhave, sutavÄ ariyasÄvako atÄ«tesu rÅ«pesu anapekkho hoti;
anÄgate rÅ«pe nÄbhinandati;
paccuppannÄnaį¹ rÅ«pÄnaį¹ nibbidÄya virÄgÄya nirodhÄya paį¹ipanno hoti.
SaddÄ ā¦
gandhÄ ā¦
rasÄ ā¦
phoį¹į¹habbÄ ā¦
dhammÄ anattÄ atÄ«tÄnÄgatÄ;
ko pana vÄdo paccuppannÄnaį¹.
Evaį¹ passaį¹, bhikkhave, sutavÄ ariyasÄvako atÄ«tesu dhammesu anapekkho hoti;
anÄgate dhamme nÄbhinandati;
paccuppannÄnaį¹ dhammÄnaį¹ nibbidÄya virÄgÄya nirodhÄya paį¹ipanno hotÄ«āti.
DvÄdasamaį¹.
Aniccavaggo paį¹hamo.
TassuddÄnaį¹
Aniccaį¹ dukkhaį¹ anattÄ ca,
tayo ajjhattabÄhirÄ;
Yadaniccena tayo vuttÄ,
te te ajjhattabÄhirÄti.