Other Translations: Deutsch , Lietuvių kalba
From:
Saį¹yutta NikÄya 35.14 Linked Discourses 35.14
2. Yamakavagga 2. Pairs
Dutiyapubbesambodhasutta Before My Awakening (Exterior)
āPubbeva me, bhikkhave, sambodhÄ anabhisambuddhassa bodhisattasseva sato etadahosi: āMendicants, before my awakeningāwhen I was still unawakened but intent on awakeningāI thought:
āko nu kho rÅ«pÄnaį¹ assÄdo, ko ÄdÄ«navo, kiį¹ nissaraį¹aį¹? āWhatās the gratification, the drawback, and the escape when it comes to sights ā¦
Ko saddÄnaį¹ ā¦peā¦ sounds ā¦
ko gandhÄnaį¹ ā¦ smells ā¦
ko rasÄnaį¹ ā¦ tastes ā¦
ko phoį¹į¹habbÄnaį¹ ā¦ touches ā¦
ko dhammÄnaį¹ assÄdo, ko ÄdÄ«navo, kiį¹ nissaraį¹anāti? and ideas?ā ā¦ā
Tassa mayhaį¹, bhikkhave, etadahosi:
āyaį¹ kho rÅ«pe paį¹icca uppajjati sukhaį¹ somanassaį¹, ayaį¹ rÅ«pÄnaį¹ assÄdo.
Yaį¹ rÅ«pÄ aniccÄ dukkhÄ vipariį¹ÄmadhammÄ, ayaį¹ rÅ«pÄnaį¹ ÄdÄ«navo.
Yo rÅ«pesu chandarÄgavinayo chandarÄgappahÄnaį¹, idaį¹ rÅ«pÄnaį¹ nissaraį¹aį¹.
Yaį¹ sadde ā¦
gandhe ā¦
rase ā¦
phoį¹į¹habbe ā¦
yaį¹ dhamme paį¹icca uppajjati sukhaį¹ somanassaį¹, ayaį¹ dhammÄnaį¹ assÄdo.
Yaį¹ dhammÄ aniccÄ dukkhÄ vipariį¹ÄmadhammÄ, ayaį¹ dhammÄnaį¹ ÄdÄ«navo.
Yo dhammesu chandarÄgavinayo chandarÄgappahÄnaį¹, idaį¹ dhammÄnaį¹ nissaraį¹anāti.
YÄvakÄ«vaƱcÄhaį¹, bhikkhave, imesaį¹ channaį¹ bÄhirÄnaį¹ ÄyatanÄnaį¹ evaį¹ assÄdaƱca assÄdato, ÄdÄ«navaƱca ÄdÄ«navato, nissaraį¹aƱca nissaraį¹ato yathÄbhÅ«taį¹ nÄbbhaƱƱÄsiį¹, neva tÄvÄhaį¹, bhikkhave, sadevake loke samÄrake sabrahmake sassamaį¹abrÄhmaį¹iyÄ pajÄya sadevamanussÄya āanuttaraį¹ sammÄsambodhiį¹ abhisambuddhoāti paccaƱƱÄsiį¹.
Yato ca khvÄhaį¹, bhikkhave, imesaį¹ channaį¹ bÄhirÄnaį¹ ÄyatanÄnaį¹ evaį¹ assÄdaƱca assÄdato, ÄdÄ«navaƱca ÄdÄ«navato, nissaraį¹aƱca nissaraį¹ato yathÄbhÅ«taį¹ abbhaƱƱÄsiį¹, athÄhaį¹, bhikkhave, sadevake loke samÄrake sabrahmake sassamaį¹abrÄhmaį¹iyÄ pajÄya sadevamanussÄya āanuttaraį¹ sammÄsambodhiį¹ abhisambuddhoāti paccaƱƱÄsiį¹.
ĆÄį¹aƱca pana me dassanaį¹ udapÄdi:
āakuppÄ me vimutti, ayamantimÄ jÄti, natthi dÄni punabbhavoāāti.
Dutiyaį¹.