Other Translations: Deutsch , Lietuvių kalba

From:

PreviousNext

Saį¹yutta Nikāya 35.14 Linked Discourses 35.14

2. Yamakavagga 2. Pairs

Dutiyapubbesambodhasutta Before My Awakening (Exterior)

ā€œPubbeva me, bhikkhave, sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi: ā€œMendicants, before my awakeningā€”when I was still unawakened but intent on awakeningā€”I thought:

ā€˜ko nu kho rÅ«pānaį¹ assādo, ko ādÄ«navo, kiį¹ nissaraį¹‡aį¹? ā€˜Whatā€™s the gratification, the drawback, and the escape when it comes to sights ā€¦

Ko saddānaį¹ ā€¦peā€¦ sounds ā€¦

ko gandhānaį¹ ā€¦ smells ā€¦

ko rasānaį¹ ā€¦ tastes ā€¦

ko phoį¹­į¹­habbānaį¹ ā€¦ touches ā€¦

ko dhammānaį¹ assādo, ko ādÄ«navo, kiį¹ nissaraį¹‡anā€™ti? and ideas?ā€™ ā€¦ā€

Tassa mayhaį¹, bhikkhave, etadahosi:

ā€˜yaį¹ kho rÅ«pe paį¹­icca uppajjati sukhaį¹ somanassaį¹, ayaį¹ rÅ«pānaį¹ assādo.

Yaį¹ rÅ«pā aniccā dukkhā vipariį¹‡Ämadhammā, ayaį¹ rÅ«pānaį¹ ādÄ«navo.

Yo rÅ«pesu chandarāgavinayo chandarāgappahānaį¹, idaį¹ rÅ«pānaį¹ nissaraį¹‡aį¹.

Yaį¹ sadde ā€¦

gandhe ā€¦

rase ā€¦

phoį¹­į¹­habbe ā€¦

yaį¹ dhamme paį¹­icca uppajjati sukhaį¹ somanassaį¹, ayaį¹ dhammānaį¹ assādo.

Yaį¹ dhammā aniccā dukkhā vipariį¹‡Ämadhammā, ayaį¹ dhammānaį¹ ādÄ«navo.

Yo dhammesu chandarāgavinayo chandarāgappahānaį¹, idaį¹ dhammānaį¹ nissaraį¹‡anā€™ti.

YāvakÄ«vaƱcāhaį¹, bhikkhave, imesaį¹ channaį¹ bāhirānaį¹ āyatanānaį¹ evaį¹ assādaƱca assādato, ādÄ«navaƱca ādÄ«navato, nissaraį¹‡aƱca nissaraį¹‡ato yathābhÅ«taį¹ nābbhaƱƱāsiį¹, neva tāvāhaį¹, bhikkhave, sadevake loke samārake sabrahmake sassamaį¹‡abrāhmaį¹‡iyā pajāya sadevamanussāya ā€˜anuttaraį¹ sammāsambodhiį¹ abhisambuddhoā€™ti paccaƱƱāsiį¹.

Yato ca khvāhaį¹, bhikkhave, imesaį¹ channaį¹ bāhirānaį¹ āyatanānaį¹ evaį¹ assādaƱca assādato, ādÄ«navaƱca ādÄ«navato, nissaraį¹‡aƱca nissaraį¹‡ato yathābhÅ«taį¹ abbhaƱƱāsiį¹, athāhaį¹, bhikkhave, sadevake loke samārake sabrahmake sassamaį¹‡abrāhmaį¹‡iyā pajāya sadevamanussāya ā€˜anuttaraį¹ sammāsambodhiį¹ abhisambuddhoā€™ti paccaƱƱāsiį¹.

Ƒāį¹‡aƱca pana me dassanaį¹ udapādi:

ā€˜akuppā me vimutti, ayamantimā jāti, natthi dāni punabbhavoā€™ā€ti.

Dutiyaį¹.
PreviousNext