Other Translations: Deutsch

From:

PreviousNext

Saį¹yutta Nikāya 35.26 Linked Discourses 35.26

3. Sabbavagga 3. All

Paį¹­hamaaparijānanasutta Without Completely Understanding (1st)

ā€œSabbaį¹, bhikkhave, anabhijānaį¹ aparijānaį¹ avirājayaį¹ appajahaį¹ abhabbo dukkhakkhayāya. ā€œMendicants, without directly knowing and completely understanding the all, without dispassion for it and giving it up, you canā€™t end suffering.

KiƱca, bhikkhave, anabhijānaį¹ aparijānaį¹ avirājayaį¹ appajahaį¹ abhabbo dukkhakkhayāya? And what is the all, without directly knowing and completely understanding which, without dispassion for it and giving it up, you canā€™t end suffering?

Cakkhuį¹, bhikkhave, anabhijānaį¹ aparijānaį¹ avirājayaį¹ appajahaį¹ abhabbo dukkhakkhayāya. Without directly knowing and completely understanding the eye, without dispassion for it and giving it up, you canā€™t end suffering.

RÅ«pe anabhijānaį¹ aparijānaį¹ avirājayaį¹ appajahaį¹ abhabbo dukkhakkhayāya. Without directly knowing and completely understanding sights ā€¦

CakkhuviƱƱāį¹‡aį¹ anabhijānaį¹ aparijānaį¹ avirājayaį¹ appajahaį¹ abhabbo dukkhakkhayāya. eye consciousness ā€¦

Cakkhusamphassaį¹ anabhijānaį¹ aparijānaį¹ avirājayaį¹ appajahaį¹ abhabbo dukkhakkhayāya. eye contact ā€¦

Yampidaį¹ cakkhusamphassapaccayā uppajjati vedayitaį¹ sukhaį¹ vā dukkhaį¹ vā adukkhamasukhaį¹ vā tampi anabhijānaį¹ aparijānaį¹ avirājayaį¹ appajahaį¹ abhabbo dukkhakkhayāya ā€¦peā€¦ painful, pleasant, or neutral feeling that arises conditioned by eye contact, without dispassion for it and giving it up, you canā€™t end suffering.

jivhaį¹ anabhijānaį¹ aparijānaį¹ avirājayaį¹ appajahaį¹ abhabbo dukkhakkhayāya. Without directly knowing and completely understanding the ear ā€¦ the nose ā€¦ the tongue ā€¦

Rase ā€¦peā€¦

jivhāviƱƱāį¹‡aį¹ ā€¦peā€¦

jivhāsamphassaį¹ ā€¦peā€¦

yampidaį¹ jivhāsamphassapaccayā uppajjati vedayitaį¹ sukhaį¹ vā dukkhaį¹ vā adukkhamasukhaį¹ vā tampi anabhijānaį¹ aparijānaį¹ avirājayaį¹ appajahaį¹ abhabbo dukkhakkhayāya.

Kāyaį¹ ā€¦peā€¦ the body ā€¦

manaį¹ anabhijānaį¹ aparijānaį¹ avirājayaį¹ appajahaį¹ abhabbo dukkhakkhayāya. the mind, without dispassion for it and giving it up, you canā€™t end suffering.

Dhamme ā€¦peā€¦ Without directly knowing and completely understanding ideas ā€¦

manoviƱƱāį¹‡aį¹ ā€¦peā€¦ mind consciousness ā€¦

manosamphassaį¹ ā€¦peā€¦ mind contact ā€¦

yampidaį¹ manosamphassapaccayā uppajjati vedayitaį¹ sukhaį¹ vā dukkhaį¹ vā adukkhamasukhaį¹ vā tampi anabhijānaį¹ aparijānaį¹ avirājayaį¹ appajahaį¹ abhabbo dukkhakkhayāya. painful, pleasant, or neutral feeling that arises conditioned by mind contact, without dispassion for it and giving it up, you canā€™t end suffering.

Idaį¹ kho, bhikkhave, sabbaį¹ anabhijānaį¹ aparijānaį¹ avirājayaį¹ appajahaį¹ abhabbo dukkhakkhayāya. This is the all, without directly knowing and completely understanding which, without dispassion for it and giving it up, you canā€™t end suffering.

SabbaƱca kho, bhikkhave, abhijānaį¹ parijānaį¹ virājayaį¹ pajahaį¹ bhabbo dukkhakkhayāya. By directly knowing and completely understanding the all, having dispassion for it and giving it up, you can end suffering.

KiƱca, bhikkhave, sabbaį¹ abhijānaį¹ parijānaį¹ virājayaį¹ pajahaį¹ bhabbo dukkhakkhayāya? And what is the all, directly knowing and completely understanding which, having dispassion for it and giving it up, you can end suffering?

Cakkhuį¹, bhikkhave, abhijānaį¹ parijānaį¹ virājayaį¹ pajahaį¹ bhabbo dukkhakkhayāya. By directly knowing and completely understanding the eye ā€¦

RÅ«pe abhijānaį¹ parijānaį¹ virājayaį¹ pajahaį¹ bhabbo dukkhakkhayāya.

CakkhuviƱƱāį¹‡aį¹ abhijānaį¹ parijānaį¹ virājayaį¹ pajahaį¹ bhabbo dukkhakkhayāya.

Cakkhusamphassaį¹ abhijānaį¹ parijānaį¹ virājayaį¹ pajahaį¹ bhabbo dukkhakkhayāya.

Yampidaį¹ cakkhusamphassapaccayā uppajjati vedayitaį¹ sukhaį¹ vā dukkhaį¹ vā adukkhamasukhaį¹ vā tampi abhijānaį¹ parijānaį¹ virājayaį¹ pajahaį¹ bhabbo dukkhakkhayāya ā€¦peā€¦

jivhaį¹ abhijānaį¹ parijānaį¹ virājayaį¹ pajahaį¹ bhabbo dukkhakkhayāya. the ear ā€¦ the nose ā€¦ the tongue ā€¦

Rase ā€¦peā€¦

jivhāviƱƱāį¹‡aį¹ ā€¦peā€¦

jivhāsamphassaį¹ ā€¦peā€¦

yampidaį¹ jivhāsamphassapaccayā uppajjati vedayitaį¹ sukhaį¹ vā dukkhaį¹ vā adukkhamasukhaį¹ vā tampi abhijānaį¹ parijānaį¹ virājayaį¹ pajahaį¹ bhabbo dukkhakkhayāya.

Kāyaį¹ ā€¦peā€¦ the body ā€¦

manaį¹ abhijānaį¹ parijānaį¹ virājayaį¹ pajahaį¹ bhabbo dukkhakkhayāya. the mind, having dispassion for it and giving it up, you can end suffering.

Dhamme ā€¦peā€¦ By directly knowing and completely understanding ideas ā€¦

manoviƱƱāį¹‡aį¹ ā€¦peā€¦ mind consciousness ā€¦

manosamphassaį¹ ā€¦peā€¦ mind contact ā€¦

yampidaį¹ manosamphassapaccayā uppajjati vedayitaį¹ sukhaį¹ vā dukkhaį¹ vā adukkhamasukhaį¹ vā tampi abhijānaį¹ parijānaį¹ virājayaį¹ pajahaį¹ bhabbo dukkhakkhayāya. painful, pleasant, or neutral feeling that arises conditioned by mind contact, having dispassion for it and giving it up, you can end suffering.

Idaį¹ kho, bhikkhave, sabbaį¹ abhijānaį¹ parijānaį¹ virājayaį¹ pajahaį¹ bhabbo dukkhakkhayāyāā€ti. This is the all, directly knowing and completely understanding which, having dispassion for it and giving it up, you can end suffering.ā€

Catutthaį¹.
PreviousNext