Other Translations: Deutsch

From:

PreviousNext

Saį¹yutta Nikāya 35.54 Linked Discourses 35.54

6. Avijjāvagga 6. Ignorance

Saį¹yojanappahānasutta Giving Up Fetters

ā€œKathaį¹ nu kho, bhante, jānato, kathaį¹ passato, saį¹yojanā pahÄ«yantÄ«ā€ti? ā€œSir, how does one know and see so that the fetters are given up?ā€

ā€œCakkhuį¹ kho, bhikkhu, aniccato jānato passato saį¹yojanā pahÄ«yanti. ā€œMendicant, knowing and seeing the eye as impermanent, the fetters are given up ā€¦ā€

RÅ«pe ā€¦

cakkhuviƱƱāį¹‡aį¹ ā€¦

cakkhusamphassaį¹ ā€¦

yampidaį¹ cakkhusamphassapaccayā uppajjati vedayitaį¹ sukhaį¹ vā dukkhaį¹ vā adukkhamasukhaį¹ vā tampi aniccato jānato passato saį¹yojanā pahÄ«yanti.

Sotaį¹ ā€¦

ghānaį¹ ā€¦

jivhaį¹ ā€¦

kāyaį¹ ā€¦

manaį¹ ā€¦

dhamme ā€¦

manoviƱƱāį¹‡aį¹ ā€¦

manosamphassaį¹ ā€¦

yampidaį¹ manosamphassapaccayā uppajjati vedayitaį¹ sukhaį¹ vā dukkhaį¹ vā adukkhamasukhaį¹ vā tampi aniccato jānato passato saį¹yojanā pahÄ«yanti.

Evaį¹ kho, bhikkhu, jānato evaį¹ passato saį¹yojanā pahÄ«yantÄ«ā€ti.

Dutiyaį¹.
PreviousNext