Other Translations: Deutsch

From:

PreviousNext

Saį¹yutta Nikāya 35.55 Linked Discourses 35.55

6. Avijjāvagga 6. Ignorance

Saį¹yojanasamugghātasutta Uprooting the Fetters

ā€œKathaį¹ nu kho, bhante, jānato, kathaį¹ passato saį¹yojanā samugghātaį¹ gacchantÄ«ā€ti? ā€œSir, how does one know and see so that the fetters are uprooted?ā€

ā€œCakkhuį¹ kho, bhikkhu, anattato jānato passato saį¹yojanā samugghātaį¹ gacchanti. ā€œMendicant, knowing and seeing the eye as not-self, the fetters are uprooted ā€¦ā€

RÅ«pe anattato ā€¦

cakkhuviƱƱāį¹‡aį¹ ā€¦

cakkhusamphassaį¹ ā€¦

yampidaį¹ cakkhusamphassapaccayā uppajjati vedayitaį¹ sukhaį¹ vā dukkhaį¹ vā adukkhamasukhaį¹ vā tampi anattato jānato passato saį¹yojanā samugghātaį¹ gacchanti.

Sotaį¹ ā€¦

ghānaį¹ ā€¦

jivhaį¹ ā€¦

kāyaį¹ ā€¦

manaį¹ ā€¦

dhamme ā€¦

manoviƱƱāį¹‡aį¹ ā€¦

manosamphassaį¹ ā€¦

yampidaį¹ manosamphassapaccayā uppajjati vedayitaį¹ sukhaį¹ vā dukkhaį¹ vā adukkhamasukhaį¹ vā tampi anattato jānato passato saį¹yojanā samugghātaį¹ gacchanti.

Evaį¹ kho, bhikkhu, jānato evaį¹ passato saį¹yojanā samugghātaį¹ gacchantÄ«ā€ti.

Tatiyaį¹.
PreviousNext