Other Translations: Deutsch

From:

PreviousNext

Saį¹yutta Nikāya 35.59 Linked Discourses 35.59

6. Avijjāvagga 6. Ignorance

Anusayasamugghātasutta Uprooting Tendencies

ā€œKathaį¹ nu kho ā€¦peā€¦ ā€œSir, how does one know and see so that the underlying tendencies are uprooted?ā€ ā€¦

anusayā samugghātaį¹ gacchantÄ«ā€ti?

ā€œCakkhuį¹ kho, bhikkhu, anattato jānato passato anusayā samugghātaį¹ gacchanti ā€¦peā€¦

sotaį¹ ā€¦

ghānaį¹ ā€¦

jivhaį¹ ā€¦

kāyaį¹ ā€¦

manaį¹ ā€¦

dhamme ā€¦

manoviƱƱāį¹‡aį¹ ā€¦

manosamphassaį¹ ā€¦

yampidaį¹ manosamphassapaccayā uppajjati vedayitaį¹ sukhaį¹ vā dukkhaį¹ vā adukkhamasukhaį¹ vā tampi anattato jānato passato anusayā samugghātaį¹ gacchanti.

Evaį¹ kho, bhikkhu, jānato evaį¹ passato anusayā samugghātaį¹ gacchantÄ«ā€ti.

Sattamaį¹.
PreviousNext