Other Translations: Deutsch

From:

PreviousNext

Saį¹yutta Nikāya 35.77 Linked Discourses 35.77

8. Gilānavagga 8. Sick

Rādhadukkhasutta With Rādha on Suffering

ā€œYaį¹ kho, rādha, dukkhaį¹ tatra te chando pahātabbo. ā€œRādha, you should give up desire for what is suffering. ā€¦ā€

KiƱca, rādha, dukkhaį¹?

Cakkhu kho, rādha, dukkhaį¹. Tatra te chando pahātabbo.

RÅ«pā ā€¦

cakkhuviƱƱāį¹‡aį¹ ā€¦

cakkhusamphasso ā€¦

yampidaį¹ cakkhusamphassa ā€¦peā€¦ adukkhamasukhaį¹ vā tampi dukkhaį¹. Tatra te chando pahātabbo ā€¦peā€¦

mano dukkho ā€¦

dhammā ā€¦

manoviƱƱāį¹‡aį¹ ā€¦

manosamphasso ā€¦

yampidaį¹ manosamphassapaccayā uppajjati vedayitaį¹ sukhaį¹ vā dukkhaį¹ vā adukkhamasukhaį¹ vā tampi dukkhaį¹. Tatra te chando pahātabbo.

Yaį¹ kho, rādha, dukkhaį¹ tatra te chando pahātabboā€ti.

Catutthaį¹.
PreviousNext