Other Translations: Deutsch

From:

PreviousNext

Saį¹yutta Nikāya 35.137 Linked Discourses 35.137

14. Devadahavagga 14. At Devadaha

Dutiyarūpārāmasutta Liking Sights (2nd)

ā€œRÅ«pārāmā, bhikkhave, devamanussā rÅ«paratā rÅ«pasammuditā. ā€œMendicants, gods and humans like sights, they love them and enjoy them.

RÅ«pavipariį¹‡Ämavirāganirodhā dukkhā, bhikkhave, devamanussā viharanti. But when sights perish, fade away, and cease, gods and humans live in suffering. ā€¦

Saddārāmā ā€¦

gandhārāmā ā€¦

rasārāmā ā€¦

phoį¹­į¹­habbārāmā ā€¦

dhammārāmā, bhikkhave, devamanussā dhammaratā dhammasammuditā.

Dhammavipariį¹‡Ämavirāganirodhā dukkhā, bhikkhave, devamanussā viharanti.

Tathāgato ca, bhikkhave, arahaį¹ sammāsambuddho rÅ«pānaį¹ samudayaƱca atthaį¹…gamaƱca assādaƱca ādÄ«navaƱca nissaraį¹‡aƱca yathābhÅ«taį¹ viditvā na rÅ«pārāmo na rÅ«parato na rÅ«pasammudito. The Realized One has truly understood the origin, ending, gratification, drawback, and escape of sights, so he doesnā€™t like, love, or enjoy them.

RÅ«pavipariį¹‡Ämavirāganirodhā sukho, bhikkhave, tathāgato viharati. When sights perish, fade away, and cease, the Realized One lives happily. ā€¦ā€

Saddānaį¹ ā€¦

gandhānaį¹ ā€¦

rasānaį¹ ā€¦

phoį¹­į¹­habbānaį¹ ā€¦

dhammānaį¹ samudayaƱca atthaį¹…gamaƱca assādaƱca ādÄ«navaƱca nissaraį¹‡aƱca yathābhÅ«taį¹ viditvā na dhammārāmo na dhammarato na dhammasammudito.

Dhammavipariį¹‡Ämavirāganirodhā sukho, bhikkhave, tathāgato viharatÄ«ā€ti.

Catutthaį¹.
PreviousNext