Other Translations: Deutsch

From:

PreviousNext

Saį¹yutta Nikāya 35.162 Linked Discourses 35.162

16. Nandikkhayavagga 16. The End of Relishing

Koį¹­į¹­hikaaniccasutta With Koį¹­į¹­hita on Impermanence

Atha kho āyasmā mahākoį¹­į¹­hiko yena bhagavā tenupasaį¹…kami ā€¦peā€¦ ekamantaį¹ nisinno kho āyasmā koį¹­į¹­hiko bhagavantaį¹ etadavoca: Then Venerable Mahākoį¹­į¹­hita went up to the Buddha ā€¦ and asked him,

ā€œsādhu me, bhante, bhagavā saį¹…khittena dhammaį¹ desetu, yamahaį¹ bhagavato dhammaį¹ sutvā eko vÅ«pakaį¹­į¹­ho appamatto ātāpÄ« pahitatto vihareyyanā€ti. ā€œSir, may the Buddha please teach me Dhamma in brief. When Iā€™ve heard it, Iā€™ll live alone, withdrawn, diligent, keen, and resolute.ā€

ā€œYaį¹ kho, koį¹­į¹­hika, aniccaį¹ tatra te chando pahātabbo. ā€œKoį¹­į¹­hita, you should give up desire for what is impermanent.

KiƱca, koį¹­į¹­hika, aniccaį¹? And what is impermanent?

Cakkhu kho, koį¹­į¹­hika, aniccaį¹; tatra te chando pahātabbo. The eye,

Rūpā aniccā; tatra te chando pahātabbo. sights,

CakkhuviƱƱāį¹‡aį¹ aniccaį¹; tatra te chando pahātabbo. eye consciousness,

Cakkhusamphasso anicco; tatra te chando pahātabbo. and eye contact are impermanent: you should give up desire for them.

Yampidaį¹ cakkhusamphassapaccayā uppajjati vedayitaį¹ sukhaį¹ vā dukkhaį¹ vā adukkhamasukhaį¹ vā tampi aniccaį¹; tatra te chando pahātabbo ā€¦peā€¦ The pleasant, painful, or neutral feeling that arises conditioned by eye contact is also impermanent: you should give up desire for it.

jivhā aniccā; tatra te chando pahātabbo. The ear ā€¦ nose ā€¦ tongue ā€¦ body ā€¦

Rasā aniccā; tatra te chando pahātabbo.

JivhāviƱƱāį¹‡aį¹ aniccaį¹; tatra te chando pahātabbo.

Jivhāsamphasso anicco; tatra te chando pahātabbo.

Yampidaį¹ jivhāsamphassapaccayā uppajjati vedayitaį¹ sukhaį¹ vā dukkhaį¹ vā adukkhamasukhaį¹ vā tampi aniccaį¹; tatra te chando pahātabbo ā€¦peā€¦

mano anicco; tatra te chando pahātabbo. The mind,

Dhammā aniccā; tatra te chando pahātabbo. ideas,

ManoviƱƱāį¹‡aį¹ aniccaį¹; tatra te chando pahātabbo. mind consciousness,

Manosamphasso anicco; tatra te chando pahātabbo. and mind contact are impermanent: you should give up desire for them.

Yampidaį¹ manosamphassapaccayā uppajjati vedayitaį¹ sukhaį¹ vā dukkhaį¹ vā adukkhamasukhaį¹ vā tampi aniccaį¹; tatra te chando pahātabbo. The pleasant, painful, or neutral feeling that arises conditioned by mind contact is also impermanent: you should give up desire for it.

Yaį¹ kho, koį¹­į¹­hika, aniccaį¹ tatra te chando pahātabboā€ti. Koį¹­į¹­hita, you should give up desire for what is impermanent.ā€

Sattamaį¹.
PreviousNext