Other Translations: Deutsch

From:

PreviousNext

Saį¹yutta Nikāya 35.177ā€“179 Linked Discourses 35.177ā€“179

17. Saį¹­į¹­hipeyyālavagga 17. Sixty Abbreviated Texts

Bāhirāniccachandādisutta Desire, Etc. for the Impermanent Exterior

ā€œYaį¹, bhikkhave, aniccaį¹, tatra vo chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. ā€œMendicants, you should give up desire ā€¦ greed ā€¦ desire and greed for what is impermanent.

KiƱca, bhikkhave, aniccaį¹? And what is impermanent?

Rūpā, bhikkhave, aniccā; tatra vo chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Sights,

Saddā aniccā; tatra vo chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. sounds,

Gandhā aniccā; tatra vo chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. smells,

Rasā aniccā; tatra vo chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. tastes,

Phoį¹­į¹­habbā aniccā; tatra vo chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. touches,

Dhammā aniccā; tatra vo chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. and ideas are impermanent ā€¦ā€

Yaį¹, bhikkhave, aniccaį¹ tatra vo chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboā€ti.
PreviousNext