Other Translations: Deutsch
From:
Saį¹yutta NikÄya 35.204 Linked Discourses 35.204
17. Saį¹į¹hipeyyÄlavagga 17. Sixty Abbreviated Texts
AjjhattÄtÄ«tayadaniccasutta The Interior and Whatās Impermanent in the Past
āCakkhu, bhikkhave, aniccaį¹ atÄ«taį¹. āMendicants, in the past the eye, ear, nose, tongue, body, and mind were impermanent.
Yadaniccaį¹, taį¹ dukkhaį¹. Whatās impermanent is suffering.
Yaį¹ dukkhaį¹, tadanattÄ. Whatās suffering is not-self.
YadanattÄ, taį¹ ānetaį¹ mama, nesohamasmi, na meso attÄāti evametaį¹ yathÄbhÅ«taį¹ sammappaƱƱÄya daį¹į¹habbaį¹ ā¦peā¦ And whatās not-self should be truly seen with right understanding like this: āThis is not mine, I am not this, this is not my self.ā ā¦ā
jivhÄ aniccÄ atÄ«tÄ.
Yadaniccaį¹, taį¹ dukkhaį¹.
Yaį¹ dukkhaį¹, tadanattÄ.
YadanattÄ, taį¹ ānetaį¹ mama, nesohamasmi, na meso attÄāti evametaį¹ yathÄbhÅ«taį¹ sammappaƱƱÄya daį¹į¹habbaį¹ ā¦peā¦
mano anicco atīto.
Yadaniccaį¹, taį¹ dukkhaį¹.
Yaį¹ dukkhaį¹, tadanattÄ.
YadanattÄ, taį¹ ānetaį¹ mama, nesohamasmi, na meso attÄāti evametaį¹ yathÄbhÅ«taį¹ sammappaƱƱÄya daį¹į¹habbaį¹.
Evaį¹ passaį¹ ā¦peā¦
nÄparaį¹ itthattÄyÄti pajÄnÄtÄ«āti.