Other Translations: Deutsch

From:

PreviousNext

Saį¹yutta Nikāya 35.204 Linked Discourses 35.204

17. Saį¹­į¹­hipeyyālavagga 17. Sixty Abbreviated Texts

AjjhattātÄ«tayadaniccasutta The Interior and Whatā€™s Impermanent in the Past

ā€œCakkhu, bhikkhave, aniccaį¹ atÄ«taį¹. ā€œMendicants, in the past the eye, ear, nose, tongue, body, and mind were impermanent.

Yadaniccaį¹, taį¹ dukkhaį¹. Whatā€™s impermanent is suffering.

Yaį¹ dukkhaį¹, tadanattā. Whatā€™s suffering is not-self.

Yadanattā, taį¹ ā€˜netaį¹ mama, nesohamasmi, na meso attāā€™ti evametaį¹ yathābhÅ«taį¹ sammappaƱƱāya daį¹­į¹­habbaį¹ ā€¦peā€¦ And whatā€™s not-self should be truly seen with right understanding like this: ā€˜This is not mine, I am not this, this is not my self.ā€™ ā€¦ā€

jivhā aniccā atītā.

Yadaniccaį¹, taį¹ dukkhaį¹.

Yaį¹ dukkhaį¹, tadanattā.

Yadanattā, taį¹ ā€˜netaį¹ mama, nesohamasmi, na meso attāā€™ti evametaį¹ yathābhÅ«taį¹ sammappaƱƱāya daį¹­į¹­habbaį¹ ā€¦peā€¦

mano anicco atīto.

Yadaniccaį¹, taį¹ dukkhaį¹.

Yaį¹ dukkhaį¹, tadanattā.

Yadanattā, taį¹ ā€˜netaį¹ mama, nesohamasmi, na meso attāā€™ti evametaį¹ yathābhÅ«taį¹ sammappaƱƱāya daį¹­į¹­habbaį¹.

Evaį¹ passaį¹ ā€¦peā€¦

nāparaį¹ itthattāyāti pajānātÄ«ā€ti.
PreviousNext