Other Translations: Deutsch

From:

PreviousNext

Saį¹yutta Nikāya 35.210ā€“212 Linked Discourses 35.210ā€“212

17. Saį¹­į¹­hipeyyālavagga 17. Sixty Abbreviated Texts

AjjhattātÄ«tādiyadanattasutta The Interior and Whatā€™s Not-Self in the Three Times

ā€œCakkhu, bhikkhave, anattā atÄ«taį¹ anāgataį¹ paccuppannaį¹. ā€œMendicants, in the past ā€¦ future ā€¦ present the eye, ear, nose, tongue, body, and mind are not-self.

Yadanattā, taį¹ ā€˜netaį¹ mama, nesohamasmi, na meso attāā€™ti evametaį¹ yathābhÅ«taį¹ sammappaƱƱāya daį¹­į¹­habbaį¹ ā€¦peā€¦ And whatā€™s not-self should be truly seen with right understanding like this: ā€˜This is not mine, I am not this, this is not my self.ā€™ ā€¦ā€

jivhā anattā ā€¦peā€¦

mano anattā atīto anāgato paccuppanno.

Yadanattā taį¹ ā€˜netaį¹ mama, nesohamasmi, na meso attāā€™ti evametaį¹ yathābhÅ«taį¹ sammappaƱƱāya daį¹­į¹­habbaį¹.

Evaį¹ passaį¹ ā€¦peā€¦

nāparaį¹ itthattāyāti pajānātÄ«ā€ti.
PreviousNext