Other Translations: Deutsch

From:

PreviousNext

Saį¹yutta Nikāya 35.213ā€“215 Linked Discourses 35.213ā€“215

17. Saį¹­į¹­hipeyyālavagga 17. Sixty Abbreviated Texts

BāhirātÄ«tādiyadaniccasutta The Exterior and Whatā€™s Impermanent in the Three Times

ā€œRÅ«pā, bhikkhave, aniccā atÄ«tā anāgatā paccuppannā. ā€œMendicants, in the past ā€¦ future ā€¦ present sights, sounds, smells, tastes, touches, and ideas are impermanent.

Yadaniccaį¹, taį¹ dukkhaį¹. Whatā€™s impermanent is suffering ā€¦ā€

Yaį¹ dukkhaį¹, tadanattā.

Yadanattā, taį¹ ā€˜netaį¹ mama, nesohamasmi, na meso attāā€™ti evametaį¹ yathābhÅ«taį¹ sammappaƱƱāya daį¹­į¹­habbaį¹.

Saddā ā€¦

gandhā ā€¦

rasā ā€¦

phoį¹­į¹­habbā ā€¦

dhammā aniccā atītā anāgatā paccuppannā.

Yadaniccaį¹ taį¹ dukkhaį¹.

Yaį¹ dukkhaį¹ tadanattā.

Yadanattā taį¹ ā€˜netaį¹ mama, nesohamasmi, na meso attāā€™ti evametaį¹ yathābhÅ«taį¹ sammappaƱƱāya daį¹­į¹­habbaį¹.

Evaį¹ passaį¹ ā€¦peā€¦

nāparaį¹ itthattāyāti pajānātÄ«ā€ti.
PreviousNext