Other Translations: Deutsch

From:

PreviousNext

Saį¹yutta Nikāya 36.17 Linked Discourses 36.17

2. Rahogatavagga 2. In Private

Paį¹­hamasambahulasutta With Several Mendicants (1st)

Atha kho sambahulā bhikkhÅ« yena bhagavā tenupasaį¹…kamiį¹su; upasaį¹…kamitvā bhagavantaį¹ abhivādetvā ekamantaį¹ nisÄ«diį¹su. Ekamantaį¹ nisinnā kho te bhikkhÅ« bhagavantaį¹ etadavocuį¹: Then several mendicants went up to the Buddha, bowed, sat down to one side, and said to him:

ā€œkatamā nu kho, bhante, vedanā, katamo vedanāsamudayo, katamo vedanānirodho, katamā vedanānirodhagāminÄ« paį¹­ipadā? ā€œSir, what is feeling? Whatā€™s the origin of feeling? Whatā€™s the cessation of feeling? Whatā€™s the practice that leads to the cessation of feeling?

Ko vedanāya assādo, ko ādÄ«navo, kiį¹ nissaraį¹‡anā€ti? And what is feelingā€™s gratification, drawback, and escape?ā€

ā€œTisso imā, bhikkhave, vedanāā€”ā€œMendicants, there are these three feelings:

sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanāā€”pleasant, painful, and neutral.

imā vuccanti, bhikkhave, vedanā. These are called feeling.

Phassasamudayā vedanāsamudayo; Feeling originates from contact.

phassanirodhā vedanānirodho. When contact ceases, feeling ceases.

Ayameva ariyo aį¹­į¹­haį¹…giko maggo vedanānirodhagāminÄ« paį¹­ipadā, seyyathidaį¹ā€”The practice that leads to the cessation of feelings is simply this noble eightfold path, that is:

sammādiį¹­į¹­hi ā€¦peā€¦ sammāsamādhi. right view, right thought, right speech, right action, right livelihood, right effort, right mindfulness, and right immersion.

Yaį¹ vedanaį¹ paį¹­icca uppajjati sukhaį¹ somanassaį¹, ayaį¹ vedanāya assādo. The pleasure and happiness that arise from feeling: this is its gratification.

Yaį¹ vedanā aniccā dukkhā vipariį¹‡Ämadhammā, ayaį¹ vedanāya ādÄ«navo. That feeling is impermanent, suffering, and perishable: this is its drawback.

Yo vedanāya chandarāgavinayo chandarāgappahānaį¹, idaį¹ vedanāya nissaraį¹‡aį¹. Removing and giving up desire and greed for feeling: this is its escape.

Atha kho pana, bhikkhave, mayā anupubbasaį¹…khārānaį¹ nirodho akkhāto. But I have also explained the progressive cessation of conditions. ā€¦

Paį¹­hamaį¹ jhānaį¹ samāpannassa vācā niruddhā hoti ā€¦peā€¦

khÄ«į¹‡Äsavassa bhikkhuno rāgo niruddho hoti, doso niruddho hoti, moho niruddho hoti.

Atha kho pana, bhikkhave, mayā anupubbasaį¹…khārānaį¹ vÅ«pasamo akkhāto.

Paį¹­hamaį¹ jhānaį¹ samāpannassa vācā vÅ«pasantā hoti ā€¦peā€¦

khÄ«į¹‡Äsavassa bhikkhuno rāgo vÅ«pasanto hoti, doso vÅ«pasanto hoti, moho vÅ«pasanto hoti.

Chayimā, bhikkhave, passaddhiyo.

Paį¹­hamaį¹ jhānaį¹ samāpannassa vācā paį¹­ippassaddhā hoti.

Dutiyaį¹ jhānaį¹ samāpannassa vitakkavicārā paį¹­ippassaddhā honti.

Tatiyaį¹ jhānaį¹ samāpannassa pÄ«ti paį¹­ippassaddhā hoti.

Catutthaį¹ jhānaį¹ samāpannassa assāsapassāsā paį¹­ippassaddhā honti.

SaƱƱāvedayitanirodhaį¹ samāpannassa saƱƱā ca vedanā ca paį¹­ippassaddhā honti.

KhÄ«į¹‡Äsavassa bhikkhuno rāgo paį¹­ippassaddho hoti, doso paį¹­ippassaddho hoti, moho paį¹­ippassaddho hotÄ«ā€ti. For a mendicant who has ended the defilements, greed, hate, and delusion have been tranquilized.ā€

Sattamaį¹.
PreviousNext