Other Translations: Deutsch
From:
Saį¹yutta NikÄya 36.25 Linked Discourses 36.25
3. Aį¹į¹hasatapariyÄyavagga 3. The Explanation of the Hundred and Eight
ĆÄį¹asutta Knowledge
āāImÄ vedanÄāti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuį¹ udapÄdi, ƱÄį¹aį¹ udapÄdi, paĆ±Ć±Ä udapÄdi, vijjÄ udapÄdi, Äloko udapÄdi. āāThese are the feelings.ā Such was the vision, knowledge, wisdom, realization, and light that arose in me regarding teachings not learned before from another.
āAyaį¹ vedanÄsamudayoāti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuį¹ udapÄdi ā¦peā¦ Äloko udapÄdi. āThis is the origin of feeling.ā ā¦
āAyaį¹ vedanÄsamudayagÄminÄ« paį¹ipadÄāti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuį¹ udapÄdi ā¦peā¦ āThis is the practice that leads to the origin of feeling.ā ā¦
āayaį¹ vedanÄnirodhoāti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuį¹ udapÄdi ā¦peā¦ āThis is the cessation of feeling.ā ā¦
āayaį¹ vedanÄnirodhagÄminÄ« paį¹ipadÄāti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuį¹ udapÄdi ā¦peā¦ āThis is the practice that leads to the cessation of feeling.ā ā¦
āayaį¹ vedanÄya assÄdoāti me, bhikkhave, pubbe ananussutesu dhammesu ā¦peā¦ āThis is the gratification of feeling.ā ā¦
āayaį¹ vedanÄya ÄdÄ«navoāti me, bhikkhave, pubbe ananussutesu dhammesu ā¦peā¦ āThis is the drawback of feeling.ā ā¦
āidaį¹ kho nissaraį¹anāti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuį¹ udapÄdi, ƱÄį¹aį¹ udapÄdi, paĆ±Ć±Ä udapÄdi, vijjÄ udapÄdi, Äloko udapÄdÄ«āti. āThis is the escape from feeling.ā Such was the vision, knowledge, wisdom, realization, and light that arose in me regarding teachings not learned before from another.ā
PaƱcamaį¹.