Other Translations: Deutsch
From:
Saį¹yutta NikÄya 36.29 Linked Discourses 36.29
3. Aį¹į¹hasatapariyÄyavagga 3. The Explanation of the Hundred and Eight
Tatiyasamaį¹abrÄhmaį¹asutta Ascetics and Brahmins (3rd)
āYe hi keci, bhikkhave, samaį¹Ä vÄ brÄhmaį¹Ä vÄ vedanaį¹ nappajÄnanti, vedanÄsamudayaį¹ nappajÄnanti, vedanÄnirodhaį¹ nappajÄnanti, vedanÄnirodhagÄminiį¹ paį¹ipadaį¹ nappajÄnanti ā¦peā¦ āMendicants, there are ascetics and brahmins who donāt understand feeling, its origin, its cessation, and the practice that leads to its cessation. ā¦
pajÄnanti ā¦peā¦ sayaį¹ abhiĆ±Ć±Ä sacchikatvÄ upasampajja viharantÄ«āti. There are ascetics and brahmins who do understand ā¦ā
Navamaį¹.