Other Translations: Deutsch

From:

PreviousNext

Saį¹yutta Nikāya 36.29 Linked Discourses 36.29

3. Aį¹­į¹­hasatapariyāyavagga 3. The Explanation of the Hundred and Eight

Tatiyasamaį¹‡abrāhmaį¹‡asutta Ascetics and Brahmins (3rd)

ā€œYe hi keci, bhikkhave, samaį¹‡Ä vā brāhmaį¹‡Ä vā vedanaį¹ nappajānanti, vedanāsamudayaį¹ nappajānanti, vedanānirodhaį¹ nappajānanti, vedanānirodhagāminiį¹ paį¹­ipadaį¹ nappajānanti ā€¦peā€¦ ā€œMendicants, there are ascetics and brahmins who donā€™t understand feeling, its origin, its cessation, and the practice that leads to its cessation. ā€¦

pajānanti ā€¦peā€¦ sayaį¹ abhiƱƱā sacchikatvā upasampajja viharantÄ«ā€ti. There are ascetics and brahmins who do understand ā€¦ā€

Navamaį¹.
PreviousNext