Other Translations: Deutsch

From:

PreviousNext

Saį¹yutta Nikāya 38.5 Linked Discourses 38.5

1. Jambukhādakavagga 1. With Jambukhādaka

Assāsappattasutta Solace

ā€œā€˜Assāsappatto, assāsappattoā€™ti, āvuso sāriputta, vuccati. ā€œReverend Sāriputta, they speak of this thing called ā€˜gaining solaceā€™.

Kittāvatā nu kho, āvuso, assāsappatto hotÄ«ā€ti? At what point do you gain solace?ā€

ā€œYato kho, āvuso, bhikkhu channaį¹ phassāyatanānaį¹ samudayaƱca atthaį¹…gamaƱca assādaƱca ādÄ«navaƱca nissaraį¹‡aƱca yathābhÅ«taį¹ pajānāti, ettāvatā kho, āvuso, assāsappatto hotÄ«ā€ti. ā€œWhen a mendicant truly understands the six fields of contactā€™s origin, ending, gratification, drawback, and escape, at that point theyā€™ve gained solace.ā€

ā€œAtthi panāvuso, maggo atthi paį¹­ipadā, etassa assāsassa sacchikiriyāyāā€ti? ā€œBut, reverend, is there a path and a practice for realizing this solace?ā€

ā€œAtthi kho, āvuso, maggo atthi paį¹­ipadā, etassa assāsassa sacchikiriyāyāā€ti. ā€œThere is.ā€ ā€¦

ā€œKatamo panāvuso, maggo katamā paį¹­ipadā, etassa assāsassa sacchikiriyāyāā€ti?

ā€œAyameva kho, āvuso, ariyo aį¹­į¹­haį¹…giko maggo etassa assāsassa sacchikiriyāya, seyyathidaį¹ā€”

sammādiį¹­į¹­hi ā€¦peā€¦ sammāsamādhi.

Ayaį¹ kho, āvuso, maggo ayaį¹ paį¹­ipadā, etassa assāsassa sacchikiriyāyāā€ti.

ā€œBhaddako, āvuso, maggo bhaddikā paį¹­ipadā, etassa assāsassa sacchikiriyāya.

AlaƱca panāvuso sāriputta, appamādāyāā€ti.

PaƱcamaį¹.
PreviousNext