Other Translations: Deutsch

From:

PreviousNext

Saį¹yutta Nikāya 38.9 Linked Discourses 38.9

1. Jambukhādakavagga 1. With Jambukhādaka

AvijjāpaƱhāsutta A Question About Ignorance

ā€œā€˜Avijjā, avijjāā€™ti, āvuso sāriputta, vuccati. ā€œReverend Sāriputta, they speak of this thing called ā€˜ignoranceā€™.

Katamā nu kho, āvuso, avijjāā€ti? What is ignorance?ā€

ā€œYaį¹ kho, āvuso, dukkhe aƱƱāį¹‡aį¹, dukkhasamudaye aƱƱāį¹‡aį¹, dukkhanirodhe aƱƱāį¹‡aį¹, dukkhanirodhagāminiyā paį¹­ipadāya aƱƱāį¹‡aį¹ā€”ā€œNot knowing about suffering, the origin of suffering, the cessation of suffering, and the practice that leads to the cessation of suffering.

ayaį¹ vuccatāvuso, avijjāā€ti. This is called ignorance.ā€

ā€œAtthi panāvuso, maggo atthi paį¹­ipadā, etissā avijjāya pahānāyāā€ti? ā€œBut, reverend, is there a path and a practice for giving up that ignorance?ā€

ā€œAtthi kho, āvuso, maggo atthi paį¹­ipadā, etissā avijjāya pahānāyāā€ti. ā€œThere is.ā€ ā€¦

ā€œKatamo panāvuso, maggo katamā paį¹­ipadā, etissā avijjāya pahānāyāā€ti?

ā€œAyameva kho, āvuso, ariyo aį¹­į¹­haį¹…giko maggo, etissā avijjāya pahānāya, seyyathidaį¹ā€”

sammādiį¹­į¹­hi ā€¦peā€¦ sammāsamādhi.

Ayaį¹ kho, āvuso, maggo ayaį¹ paį¹­ipadā, etissā avijjāya pahānāyāā€ti.

ā€œBhaddako, āvuso, maggo bhaddikā paį¹­ipadā, etissā avijjāya pahānāya.

AlaƱca panāvuso sāriputta, appamādāyāā€ti.

Navamaį¹.
PreviousNext