Other Translations: Deutsch
From:
Saį¹yutta NikÄya 38.10 Linked Discourses 38.10
1. JambukhÄdakavagga 1. With JambukhÄdaka
Taį¹hÄpaƱhÄsutta A Question About Craving
āāTaį¹hÄ, taį¹hÄāti, Ävuso sÄriputta, vuccati. āReverend SÄriputta, they speak of this thing called ācravingā.
KatamÄ nu kho, Ävuso, taį¹hÄāti? What is craving?ā
āTisso imÄ, Ävuso, taį¹hÄ. āReverend, there are these three cravings.
KÄmataį¹hÄ, bhavataį¹hÄ, vibhavataį¹hÄāCraving for sensual pleasures, craving to continue existence, and craving to end existence.
imÄ kho, Ävuso, tisso taį¹hÄāti. These are the three cravings.ā
āAtthi panÄvuso, maggo atthi paį¹ipadÄ, etÄsaį¹ taį¹hÄnaį¹ pahÄnÄyÄāti? āBut, reverend, is there a path and a practice for completely understanding these cravings?ā
āAtthi kho, Ävuso, maggo atthi paį¹ipadÄ, etÄsaį¹ taį¹hÄnaį¹ pahÄnÄyÄāti. āThere is.ā ā¦
āKatamo panÄvuso, maggo katamÄ paį¹ipadÄ, etÄsaį¹ taį¹hÄnaį¹ pahÄnÄyÄāti?
āAyameva kho, Ävuso, ariyo aį¹į¹haį¹
giko maggo, etÄsaį¹ taį¹hÄnaį¹ pahÄnÄya, seyyathidaį¹ā
sammÄdiį¹į¹hi ā¦peā¦ sammÄsamÄdhi.
Ayaį¹ kho, Ävuso, maggo ayaį¹ paį¹ipadÄ, etÄsaį¹ taį¹hÄnaį¹ pahÄnÄyÄāti.
āBhaddako, Ävuso, maggo bhaddikÄ paį¹ipadÄ, etÄsaį¹ taį¹hÄnaį¹ pahÄnÄya.
AlaƱca panÄvuso sÄriputta, appamÄdÄyÄāti.
Dasamaį¹.