Other Translations: Deutsch

From:

PreviousNext

Saį¹yutta Nikāya 40.3 Linked Discourses 40.3

1. Moggallānavagga 1. By Moggallāna

TatiyajhānapaƱhāsutta A Question About the Third Absorption

ā€œā€˜Tatiyaį¹ jhānaį¹, tatiyaį¹ jhānanā€™ti vuccati. ā€œThey speak of this thing called the ā€˜third absorptionā€™.

Katamaį¹ nu kho tatiyaį¹ jhānanti? What is the third absorption?

Tassa mayhaį¹, āvuso, etadahosiā€”It occurred to me:

idha bhikkhu pÄ«tiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaƱca kāyena paį¹­isaį¹vedeti, yaį¹ taį¹ ariyā ācikkhanti: ā€˜upekkhako satimā sukhavihārÄ«ā€™ti tatiyaį¹ jhānaį¹ upasampajja viharati. ā€˜With the fading away of rapture, a mendicant enters and remains in the third absorption, where they meditate with equanimity, mindful and aware, personally experiencing the bliss of which the noble ones declare, ā€œEquanimous and mindful, one meditates in bliss.ā€

Idaį¹ vuccati tatiyaį¹ jhānanti. This is called the third absorption.ā€™

So khvāhaį¹, āvuso, pÄ«tiyā ca virāgā upekkhako ca viharāmi sato ca sampajāno sukhaƱca kāyena paį¹­isaį¹vedemi. Yaį¹ taį¹ ariyā ācikkhanti: ā€˜upekkhako satimā sukhavihārÄ«ā€™ti tatiyaį¹ jhānaį¹ upasampajja viharāmi. And so ā€¦ I was entering and remaining in the third absorption.

Tassa mayhaį¹, āvuso, iminā vihārena viharato pÄ«tisahagatā saƱƱāmanasikārā samudācaranti. While I was in that meditation, perception and focus accompanied by rapture beset me.

Atha kho maį¹, āvuso, bhagavā iddhiyā upasaį¹…kamitvā etadavoca: Then the Buddha came up to me with his psychic power and said,

ā€˜moggallāna, moggallāna. ā€˜Moggallāna, Moggallāna!

Mā, brāhmaį¹‡a, tatiyaį¹ jhānaį¹ pamādo, tatiye jhāne cittaį¹ saį¹‡į¹­hapehi, tatiye jhāne cittaį¹ ekodiį¹ karohi, tatiye jhāne cittaį¹ samādahāā€™ti. Donā€™t neglect the third absorption, brahmin! Settle your mind in the third absorption; unify your mind and immerse it in the third absorption.ā€™

So khvāhaį¹, āvuso, aparena samayena pÄ«tiyā ca virāgā upekkhako ca viharāmi sato ca sampajāno sukhaƱca kāyena paį¹­isaį¹vedemi, yaį¹ taį¹ ariyā ācikkhanti: ā€˜upekkhako satimā sukhavihārÄ«ā€™ti tatiyaį¹ jhānaį¹ upasampajja vihāsiį¹. And so, after some time ā€¦ I entered and remained in the third absorption.

YaƱhi taį¹ āvuso sammā vadamāno vadeyya ā€¦peā€¦ mahābhiƱƱataį¹ pattoā€ti. So if anyone should be rightly called a disciple who attained to great direct knowledge with help from the Teacher, itā€™s me.ā€

Tatiyaį¹.
PreviousNext