Other Translations: Deutsch

From:

PreviousNext

Saį¹yutta Nikāya 42.11 Linked Discourses 42.11

1. Gāmaį¹‡ivagga 1. Chiefs

Bhadrakasutta With Bhadraka

Ekaį¹ samayaį¹ bhagavā mallesu viharati uruvelakappaį¹ nāma mallānaį¹ nigamo. At one time the Buddha was staying in the land of the Mallas, near the Mallian town called Uruvelakappa.

Atha kho bhadrako gāmaį¹‡i yena bhagavā tenupasaį¹…kami; upasaį¹…kamitvā bhagavantaį¹ abhivādetvā ekamantaį¹ nisÄ«di. Ekamantaį¹ nisinno kho bhadrako gāmaį¹‡i bhagavantaį¹ etadavoca: Then Bhadraka the village chief went up to the Buddha, bowed, sat down to one side, and said to him:

ā€œsādhu me, bhante, bhagavā dukkhassa samudayaƱca atthaį¹…gamaƱca desetÅ«ā€ti. ā€œPlease, sir, teach me the origin and cessation of suffering.ā€

ā€œAhaƱce te, gāmaį¹‡i, atÄ«tamaddhānaį¹ ārabbha dukkhassa samudayaƱca atthaį¹…gamaƱca deseyyaį¹: ā€œChief, if I were to teach you about the origin and ending of suffering in the past, saying

ā€˜evaį¹ ahosi atÄ«tamaddhānanā€™ti, tatra te siyā kaį¹…khā, siyā vimati. ā€˜this is how it was in the past,ā€™ you might have doubts or uncertainties about that.

AhaƱce te, gāmaį¹‡i, anāgatamaddhānaį¹ ārabbha dukkhassa samudayaƱca atthaį¹…gamaƱca deseyyaį¹: If I were to teach you about the origin and ending of suffering in the future, saying

ā€˜evaį¹ bhavissati anāgatamaddhānanā€™ti, tatrāpi te siyā kaį¹…khā, siyā vimati. ā€˜this is how it will be in the future,ā€™ you might have doubts or uncertainties about that.

Api cāhaį¹, gāmaį¹‡i, idheva nisinno ettheva te nisinnassa dukkhassa samudayaƱca atthaį¹…gamaƱca desessāmi. Rather, chief, I will teach you about the origin and ending of suffering as I am sitting right here and you are sitting right there.

Taį¹ suį¹‡Ähi, sādhukaį¹ manasi karohi; bhāsissāmÄ«ā€ti. Listen and apply your mind well, I will speak.ā€

ā€œEvaį¹, bhanteā€ti kho bhadrako gāmaį¹‡i bhagavato paccassosi. ā€œYes, sir,ā€ Bhadraka replied.

Bhagavā etadavoca: The Buddha said this:

ā€œTaį¹ kiį¹ maƱƱasi, gāmaį¹‡i, ā€œWhat do you think, chief?

atthi te uruvelakappe manussā yesaį¹ te vadhena vā bandhena vā jāniyā vā garahāya vā uppajjeyyuį¹ sokaparidevadukkhadomanassupāyāsāā€ti? Are there any people here in Uruvelakappa who, if they were executed, imprisoned, fined, or condemned, it would cause you sorrow, lamentation, pain, sadness, and distress?ā€

ā€œAtthi me, bhante, uruvelakappe manussā yesaį¹ me vadhena vā bandhena vā jāniyā vā garahāya vā uppajjeyyuį¹ sokaparidevadukkhadomanassupāyāsāā€ti. ā€œThere are, sir.ā€

ā€œAtthi pana te, gāmaį¹‡i, uruvelakappe manussā yesaį¹ te vadhena vā bandhena vā jāniyā vā garahāya vā nuppajjeyyuį¹ sokaparidevadukkhadomanassupāyāsāā€ti? ā€œBut are there any people here in Uruvelakappa who, if they were executed, imprisoned, fined, or condemned, it would not cause you sorrow, lamentation, pain, sadness, and distress?ā€

ā€œAtthi me, bhante, uruvelakappe manussā yesaį¹ me vadhena vā bandhena vā jāniyā vā garahāya vā nuppajjeyyuį¹ sokaparidevadukkhadomanassupāyāsāā€ti. ā€œThere are, sir.ā€

ā€œKo nu kho, gāmaį¹‡i, hetu, ko paccayo yena te ekaccānaį¹ uruvelakappiyānaį¹ manussānaį¹ vadhena vā bandhena vā jāniyā vā garahāya vā uppajjeyyuį¹ sokaparidevadukkhadomanassupāyāsāā€ti? ā€œWhatā€™s the cause, chief, whatā€™s the reason why, if this was to happen to some people it could cause you sorrow, while if it happens to others it does not?ā€

ā€œYesaį¹ me, bhante, uruvelakappiyānaį¹ manussānaį¹ vadhena vā bandhena vā jāniyā vā garahāya vā uppajjeyyuį¹ sokaparidevadukkhadomanassupāyāsā, atthi me tesu chandarāgo. ā€œThe people regarding whom this would give rise to sorrow are those I have desire and passion.

Yesaį¹ pana, bhante, uruvelakappiyānaį¹ manussānaį¹ vadhena vā bandhena vā jāniyā vā garahāya vā nuppajjeyyuį¹ sokaparidevadukkhadomanassupāyāsā, natthi me tesu chandarāgoā€ti. The people regarding whom this would not give rise to sorrow are those I donā€™t have desire and passion.ā€

ā€œIminā tvaį¹, gāmaį¹‡i, dhammena diį¹­į¹­hena viditena akālikena pattena pariyogāįø·hena atÄ«tānāgate nayaį¹ nehi: ā€œWith this present phenomenon that is seen, known, immediate, attained, and fathomed, you may infer to the past and future:

ā€˜yaį¹ kho kiƱci atÄ«tamaddhānaį¹ dukkhaį¹ uppajjamānaį¹ uppajji sabbaį¹ taį¹ chandamÅ«lakaį¹ chandanidānaį¹. ā€˜All the suffering that arose in the past was rooted and sourced in desire.

Chando hi mÅ«laį¹ dukkhassa. For desire is the root of suffering.

Yampi hi kiƱci anāgatamaddhānaį¹ dukkhaį¹ uppajjamānaį¹ uppajjissati, sabbaį¹ taį¹ chandamÅ«lakaį¹ chandanidānaį¹. All the suffering that will arise in the future will be rooted and sourced in desire.

Chando hi mÅ«laį¹ dukkhassāā€™ā€ti. For desire is the root of suffering.ā€™ā€

ā€œAcchariyaį¹, bhante, abbhutaį¹, bhante. ā€œItā€™s incredible, sir, itā€™s amazing!

Yāva subhāsitaƱcidaį¹, bhante, bhagavatā: How well said this was by the Buddha!

ā€˜yaį¹ kiƱci dukkhaį¹ uppajjamānaį¹ uppajjati, sabbaį¹ taį¹ chandamÅ«lakaį¹ chandanidānaį¹. ā€˜All the suffering that arises is rooted and sourced in desire.

Chando hi mÅ«laį¹ dukkhassāā€™ti. For desire is the root of suffering.ā€™

Atthi me, bhante, ciravāsÄ« nāma kumāro bahi āvasathe paį¹­ivasati. I have a boy called Ciravāsi, who resides in a house away from here.

So khvāhaį¹, bhante, kālasseva vuį¹­į¹­hāya purisaį¹ uyyojemi: I rise early and send someone, saying:

ā€˜gaccha, bhaį¹‡e, ciravāsiį¹ kumāraį¹ jānāhÄ«ā€™ti. ā€˜Go, my man, and check on my boy Ciravāsi.ā€™

YāvakÄ«vaƱca, bhante, so puriso nāgacchati, tassa me hoteva aƱƱathattaį¹: Until they get back I worry:

ā€˜mā heva ciravāsissa kumārassa kiƱci ābādhayitthāā€™ā€ti. ā€˜I hope nothingā€™s wrong with Ciravāsi!ā€™ā€

ā€œTaį¹ kiį¹ maƱƱasi, gāmaį¹‡i, ā€œWhat do you think, chief?

ciravāsissa kumārassa vadhena vā bandhena vā jāniyā vā garahāya vā uppajjeyyuį¹ sokaparidevadukkhadomanassupāyāsāā€ti? If Ciravāsi was executed, imprisoned, fined, or condemned, would it cause you sorrow, lamentation, pain, sadness, and distress?ā€

ā€œCiravāsissa me, bhante, kumārassa vadhena vā bandhena vā jāniyā vā garahāya vā jÄ«vitassapi siyā aƱƱathattaį¹, kiį¹ pana me nuppajjissanti sokaparidevadukkhadomanassupāyāsāā€ti. ā€œHow could it not, sir?ā€

ā€œImināpi kho etaį¹, gāmaį¹‡i, pariyāyena veditabbaį¹: ā€œThis too is a way to understand:

ā€˜yaį¹ kiƱci dukkhaį¹ uppajjamānaį¹ uppajjati, sabbaį¹ taį¹ chandamÅ«lakaį¹ chandanidānaį¹. ā€˜All the suffering that arises is rooted and sourced in desire.

Chando hi mÅ«laį¹ dukkhassāā€™ti. For desire is the root of suffering.ā€™

Taį¹ kiį¹ maƱƱasi, gāmaį¹‡i, What do you think, chief?

yadā te ciravāsimātā adiį¹­į¹­hā ahosi, assutā ahosi, te ciravāsimātuyā chando vā rāgo vā pemaį¹ vāā€ti? Before youā€™d seen or heard of Ciravāsiā€™s mother, did you have any desire or passion or fondness for her?ā€

ā€œNo hetaį¹, bhanteā€. ā€œNo, sir.ā€

ā€œDassanaį¹ vā te, gāmaį¹‡i, āgamma savanaį¹ vā evaį¹ te ahosi: ā€œThen was it because you saw or heard of her that you had

ā€˜ciravāsimātuyā chando vā rāgo vā pemaį¹ vāā€™ā€ti? desire or passion or fondness for her?ā€

ā€œEvaį¹, bhanteā€. ā€œYes, sir.ā€

ā€œTaį¹ kiį¹ maƱƱasi, gāmaį¹‡i, ā€œWhat do you think, chief?

ciravāsimātuyā te vadhena vā bandhena vā jāniyā vā garahāya vā uppajjeyyuį¹ sokaparidevadukkhadomanassupāyāsāā€ti? If Ciravāsiā€™s mother was executed, imprisoned, fined, or condemned, would it cause you sorrow, lamentation, pain, sadness, and distress?ā€

ā€œCiravāsimātuyā me, bhante, vadhena vā bandhena vā jāniyā vā garahāya vā jÄ«vitassapi siyā aƱƱathattaį¹, kiį¹ pana me nuppajjissanti sokaparidevadukkhadomanassupāyāsāā€ti. ā€œHow could it not, sir?ā€

ā€œImināpi kho etaį¹, gāmaį¹‡i, pariyāyena veditabbaį¹: ā€œThis too is a way to understand:

ā€˜yaį¹ kiƱci dukkhaį¹ uppajjamānaį¹ uppajjati, sabbaį¹ taį¹ chandamÅ«lakaį¹ chandanidānaį¹. ā€˜All the suffering that arises is rooted and sourced in desire.

Chando hi mÅ«laį¹ dukkhassāā€™ā€ti. For desire is the root of suffering.ā€™ā€

Ekādasamaį¹.
PreviousNext