Other Translations: Deutsch

From:

PreviousNext

Saṁyutta Nikāya 43.14–43 Linked Discourses 43.14–43

2. Dutiyavagga Chapter Two

Anāsavādisutta Undefiled, Etc.

“Anāsavañca vo, bhikkhave, desessāmi anāsavagāmiñca maggaṁ. “Mendicants, I will teach you the undefiled …

Taṁ suṇātha. Katamañca, bhikkhave, anāsavaṁ …pe….

Saccañca vo, bhikkhave, desessāmi saccagāmiñca maggaṁ. the truth …

Taṁ suṇātha. Katamañca, bhikkhave, saccaṁ …pe….

Pārañca vo, bhikkhave, desessāmi pāragāmiñca maggaṁ. the far shore …

Taṁ suṇātha. Katamañca, bhikkhave, pāraṁ …pe….

Nipuṇañca vo, bhikkhave, desessāmi nipuṇagāmiñca maggaṁ. the subtle …

Taṁ suṇātha. Katamañca, bhikkhave, nipuṇaṁ …pe….

Sududdasañca vo, bhikkhave, desessāmi sududdasagāmiñca maggaṁ. the very hard to see …

Taṁ suṇātha. Katamañca, bhikkhave, sududdasaṁ …pe….

Ajajjarañca vo, bhikkhave, desessāmi ajajjaragāmiñca maggaṁ. the freedom from old age …

Taṁ suṇātha. Katamañca, bhikkhave, ajajjaraṁ …pe….

Dhuvañca vo, bhikkhave, desessāmi dhuvagāmiñca maggaṁ. the constant …

Taṁ suṇātha. Katamañca, bhikkhave, dhuvaṁ …pe….

Apalokitañca vo, bhikkhave, desessāmi apalokitagāmiñca maggaṁ. the not falling apart …

Taṁ suṇātha. Katamañca, bhikkhave, apalokitaṁ …pe….

Anidassanañca vo, bhikkhave, desessāmi anidassanagāmiñca maggaṁ. that in which nothing appears …

Taṁ suṇātha. Katamañca, bhikkhave, anidassanaṁ …pe….

Nippapañcañca vo, bhikkhave, desessāmi nippapañcagāmiñca maggaṁ. the unproliferated …

Taṁ suṇātha.

Katamañca, bhikkhave, nippapañcaṁ …pe…?

Santañca vo, bhikkhave, desessāmi santagāmiñca maggaṁ. the peaceful …

Taṁ suṇātha. Katamañca, bhikkhave, santaṁ …pe….

Amatañca vo, bhikkhave, desessāmi amatagāmiñca maggaṁ. the freedom from death …

Taṁ suṇātha. Katamañca, bhikkhave, amataṁ …pe….

Paṇītañca vo, bhikkhave, desessāmi paṇītagāmiñca maggaṁ. the sublime …

Taṁ suṇātha. Katamañca, bhikkhave, paṇītaṁ …pe….

Sivañca vo, bhikkhave, desessāmi sivagāmiñca maggaṁ. the state of grace …

Taṁ suṇātha. Katamañca, bhikkhave, sivaṁ …pe….

Khemañca vo, bhikkhave, desessāmi khemagāmiñca maggaṁ. the sanctuary …

Taṁ suṇātha. Katamañca, bhikkhave, khemaṁ …pe….

Taṇhākkhayañca vo, bhikkhave, desessāmi taṇhākkhayagāmiñca maggaṁ. the ending of craving …

Taṁ suṇātha.

Katamañca, bhikkhave, taṇhākkhayaṁ …pe…?

Acchariyañca vo, bhikkhave, desessāmi acchariyagāmiñca maggaṁ. the incredible …

Taṁ suṇātha. Katamañca, bhikkhave, acchariyaṁ …pe….

Abbhutañca vo, bhikkhave, desessāmi abbhutagāmiñca maggaṁ. the amazing …

Taṁ suṇātha. Katamañca, bhikkhave, abbhutaṁ …pe….

Anītikañca vo, bhikkhave, desessāmi anītikagāmiñca maggaṁ. the untroubled …

Taṁ suṇātha. Katamañca, bhikkhave, anītikaṁ …pe….

Anītikadhammañca vo, bhikkhave, desessāmi anītikadhammagāmiñca maggaṁ. the not liable to trouble …

Taṁ suṇātha. Katamañca, bhikkhave, anītikadhammaṁ …pe….

Nibbānañca vo, bhikkhave, desessāmi nibbānagāmiñca maggaṁ. extinguishment …

Taṁ suṇātha. Katamañca, bhikkhave, nibbānaṁ …pe….

Abyābajjhañca vo, bhikkhave, desessāmi abyābajjhagāmiñca maggaṁ. the unafflicted …

Taṁ suṇātha. Katamañca, bhikkhave, abyābajjhaṁ …pe….

Virāgañca vo, bhikkhave, desessāmi virāgagāmiñca maggaṁ. dispassion …

Taṁ suṇātha.

Katamo ca, bhikkhave, virāgo …pe…?

Suddhiñca vo, bhikkhave, desessāmi suddhigāmiñca maggaṁ. purity …

Taṁ suṇātha. Katamā ca, bhikkhave, suddhi …pe….

Muttiñca vo, bhikkhave, desessāmi muttigāmiñca maggaṁ. freedom …

Taṁ suṇātha. Katamā ca, bhikkhave, mutti …pe….

Anālayañca vo, bhikkhave, desessāmi anālayagāmiñca maggaṁ. not clinging …

Taṁ suṇātha. Katamo ca, bhikkhave, anālayo …pe….

Dīpañca vo, bhikkhave, desessāmi dīpagāmiñca maggaṁ. the island …

Taṁ suṇātha. Katamañca, bhikkhave, dīpaṁ …pe….

Leṇañca vo, bhikkhave, desessāmi leṇagāmiñca maggaṁ. the protection …

Taṁ suṇātha. Katamañca, bhikkhave, leṇaṁ …pe….

Tāṇañca vo, bhikkhave, desessāmi tāṇagāmiñca maggaṁ. the shelter …

Taṁ suṇātha. Katamañca, bhikkhave, tāṇaṁ …pe….

Saraṇañca vo, bhikkhave, desessāmi saraṇagāmiñca maggaṁ. the refuge …”

Taṁ suṇātha. Katamañca, bhikkhave, saraṇaṁ …pe….

Bāttiṁsatimaṁ.
PreviousNext