Other Translations: Deutsch
From:
Saṁyutta Nikāya 43.14–43 Linked Discourses 43.14–43
2. Dutiyavagga Chapter Two
Anāsavādisutta Undefiled, Etc.
“Anāsavañca vo, bhikkhave, desessāmi anāsavagāmiñca maggaṁ. “Mendicants, I will teach you the undefiled …
Taṁ suṇātha. Katamañca, bhikkhave, anāsavaṁ …pe….
Saccañca vo, bhikkhave, desessāmi saccagāmiñca maggaṁ. the truth …
Taṁ suṇātha. Katamañca, bhikkhave, saccaṁ …pe….
Pārañca vo, bhikkhave, desessāmi pāragāmiñca maggaṁ. the far shore …
Taṁ suṇātha. Katamañca, bhikkhave, pāraṁ …pe….
Nipuṇañca vo, bhikkhave, desessāmi nipuṇagāmiñca maggaṁ. the subtle …
Taṁ suṇātha. Katamañca, bhikkhave, nipuṇaṁ …pe….
Sududdasañca vo, bhikkhave, desessāmi sududdasagāmiñca maggaṁ. the very hard to see …
Taṁ suṇātha. Katamañca, bhikkhave, sududdasaṁ …pe….
Ajajjarañca vo, bhikkhave, desessāmi ajajjaragāmiñca maggaṁ. the freedom from old age …
Taṁ suṇātha. Katamañca, bhikkhave, ajajjaraṁ …pe….
Dhuvañca vo, bhikkhave, desessāmi dhuvagāmiñca maggaṁ. the constant …
Taṁ suṇātha. Katamañca, bhikkhave, dhuvaṁ …pe….
Apalokitañca vo, bhikkhave, desessāmi apalokitagāmiñca maggaṁ. the not falling apart …
Taṁ suṇātha. Katamañca, bhikkhave, apalokitaṁ …pe….
Anidassanañca vo, bhikkhave, desessāmi anidassanagāmiñca maggaṁ. that in which nothing appears …
Taṁ suṇātha. Katamañca, bhikkhave, anidassanaṁ …pe….
Nippapañcañca vo, bhikkhave, desessāmi nippapañcagāmiñca maggaṁ. the unproliferated …
Taṁ suṇātha.
Katamañca, bhikkhave, nippapañcaṁ …pe…?
Santañca vo, bhikkhave, desessāmi santagāmiñca maggaṁ. the peaceful …
Taṁ suṇātha. Katamañca, bhikkhave, santaṁ …pe….
Amatañca vo, bhikkhave, desessāmi amatagāmiñca maggaṁ. the freedom from death …
Taṁ suṇātha. Katamañca, bhikkhave, amataṁ …pe….
Paṇītañca vo, bhikkhave, desessāmi paṇītagāmiñca maggaṁ. the sublime …
Taṁ suṇātha. Katamañca, bhikkhave, paṇītaṁ …pe….
Sivañca vo, bhikkhave, desessāmi sivagāmiñca maggaṁ. the state of grace …
Taṁ suṇātha. Katamañca, bhikkhave, sivaṁ …pe….
Khemañca vo, bhikkhave, desessāmi khemagāmiñca maggaṁ. the sanctuary …
Taṁ suṇātha. Katamañca, bhikkhave, khemaṁ …pe….
Taṇhākkhayañca vo, bhikkhave, desessāmi taṇhākkhayagāmiñca maggaṁ. the ending of craving …
Taṁ suṇātha.
Katamañca, bhikkhave, taṇhākkhayaṁ …pe…?
Acchariyañca vo, bhikkhave, desessāmi acchariyagāmiñca maggaṁ. the incredible …
Taṁ suṇātha. Katamañca, bhikkhave, acchariyaṁ …pe….
Abbhutañca vo, bhikkhave, desessāmi abbhutagāmiñca maggaṁ. the amazing …
Taṁ suṇātha. Katamañca, bhikkhave, abbhutaṁ …pe….
Anītikañca vo, bhikkhave, desessāmi anītikagāmiñca maggaṁ. the untroubled …
Taṁ suṇātha. Katamañca, bhikkhave, anītikaṁ …pe….
Anītikadhammañca vo, bhikkhave, desessāmi anītikadhammagāmiñca maggaṁ. the not liable to trouble …
Taṁ suṇātha. Katamañca, bhikkhave, anītikadhammaṁ …pe….
Nibbānañca vo, bhikkhave, desessāmi nibbānagāmiñca maggaṁ. extinguishment …
Taṁ suṇātha. Katamañca, bhikkhave, nibbānaṁ …pe….
Abyābajjhañca vo, bhikkhave, desessāmi abyābajjhagāmiñca maggaṁ. the unafflicted …
Taṁ suṇātha. Katamañca, bhikkhave, abyābajjhaṁ …pe….
Virāgañca vo, bhikkhave, desessāmi virāgagāmiñca maggaṁ. dispassion …
Taṁ suṇātha.
Katamo ca, bhikkhave, virāgo …pe…?
Suddhiñca vo, bhikkhave, desessāmi suddhigāmiñca maggaṁ. purity …
Taṁ suṇātha. Katamā ca, bhikkhave, suddhi …pe….
Muttiñca vo, bhikkhave, desessāmi muttigāmiñca maggaṁ. freedom …
Taṁ suṇātha. Katamā ca, bhikkhave, mutti …pe….
Anālayañca vo, bhikkhave, desessāmi anālayagāmiñca maggaṁ. not clinging …
Taṁ suṇātha. Katamo ca, bhikkhave, anālayo …pe….
Dīpañca vo, bhikkhave, desessāmi dīpagāmiñca maggaṁ. the island …
Taṁ suṇātha. Katamañca, bhikkhave, dīpaṁ …pe….
Leṇañca vo, bhikkhave, desessāmi leṇagāmiñca maggaṁ. the protection …
Taṁ suṇātha. Katamañca, bhikkhave, leṇaṁ …pe….
Tāṇañca vo, bhikkhave, desessāmi tāṇagāmiñca maggaṁ. the shelter …
Taṁ suṇātha. Katamañca, bhikkhave, tāṇaṁ …pe….
Saraṇañca vo, bhikkhave, desessāmi saraṇagāmiñca maggaṁ. the refuge …”
Taṁ suṇātha. Katamañca, bhikkhave, saraṇaṁ …pe….
Bāttiṁsatimaṁ.