Other Translations: Deutsch
From:
Saį¹yutta NikÄya 44.7 Linked Discourses 44.7
1. AbyÄkatavagga 1. The Undeclared Points
MoggallÄnasutta With MoggallÄna
Atha kho vacchagotto paribbÄjako yenÄyasmÄ mahÄmoggallÄno tenupasaį¹
kami; upasaį¹
kamitvÄ ÄyasmatÄ mahÄmoggallÄnena saddhiį¹ sammodi. Then the wanderer Vacchagotta went up to Venerable MahÄmoggallÄna, and exchanged greetings with him.
SammodanÄ«yaį¹ kathaį¹ sÄraį¹Ä«yaį¹ vÄ«tisÄretvÄ ekamantaį¹ nisÄ«di. Ekamantaį¹ nisinno kho vacchagotto paribbÄjako Äyasmantaį¹ mahÄmoggallÄnaį¹ etadavoca: When the greetings and polite conversation were over, he sat down to one side, and said to MahÄmoggallÄna:
āKiį¹ nu kho, bho moggallÄna, sassato lokoāti? āWorthy MoggallÄna, is this right: āthe cosmos is eternalā?ā
āAbyÄkataį¹ kho etaį¹, vaccha, bhagavatÄ: āVaccha, this has not been declared by the Buddha.ā
āsassato lokoāāti.
āKiį¹ pana, bho moggallÄna, asassato lokoāti? āThen is this right: āthe cosmos is not eternalā ā¦
āEtampi kho, vaccha, abyÄkataį¹ bhagavatÄ:
āasassato lokoāāti.
āKiį¹ nu kho, bho moggallÄna, antavÄ lokoāti? āthe cosmos is finiteā ā¦
āAbyÄkataį¹ kho etaį¹, vaccha, bhagavatÄ:
āantavÄ lokoāāti.
āKiį¹ pana, bho moggallÄna, anantavÄ lokoāti? āthe cosmos is infiniteā ā¦
āEtampi kho, vaccha, abyÄkataį¹ bhagavatÄ:
āanantavÄ lokoāāti.
āKiį¹ nu kho, bho moggallÄna, taį¹ jÄ«vaį¹ taį¹ sarÄ«ranāti? āthe soul and the body are identicalā ā¦
āAbyÄkataį¹ kho etaį¹, vaccha, bhagavatÄ:
ātaį¹ jÄ«vaį¹ taį¹ sarÄ«ranāāti.
āKiį¹ pana, bho moggallÄna, aƱƱaį¹ jÄ«vaį¹ aƱƱaį¹ sarÄ«ranāti? āthe soul and the body are different thingsā ā¦
āEtampi kho, vaccha, abyÄkataį¹ bhagavatÄ:
āaƱƱaį¹ jÄ«vaį¹ aƱƱaį¹ sarÄ«ranāāti.
āKiį¹ nu kho, bho moggallÄna, hoti tathÄgato paraį¹ maraį¹Äāti? āa realized one still exists after deathā ā¦
āAbyÄkataį¹ kho etaį¹, vaccha, bhagavatÄ:
āhoti tathÄgato paraį¹ maraį¹Äāāti.
āKiį¹ pana, bho moggallÄna, na hoti tathÄgato paraį¹ maraį¹Äāti? āa realized one no longer exists after deathā ā¦
āEtampi kho, vaccha, abyÄkataį¹ bhagavatÄ:
āna hoti tathÄgato paraį¹ maraį¹Äāāti.
āKiį¹ nu kho, bho moggallÄna, hoti ca na ca hoti tathÄgato paraį¹ maraį¹Äāti? āa realized one both still exists and no longer exists after deathā ā¦
āAbyÄkataį¹ kho etaį¹, vaccha, bhagavatÄ:
āhoti ca na ca hoti tathÄgato paraį¹ maraį¹Äāāti.
āKiį¹ pana, bho moggallÄna, neva hoti na na hoti tathÄgato paraį¹ maraį¹Äāti? āa realized one neither still exists nor no longer exists after deathā?ā
āEtampi kho, vaccha, abyÄkataį¹ bhagavatÄ: āThis too has not been declared by the Buddha.ā
āneva hoti na na hoti tathÄgato paraį¹ maraį¹Äāāti.
āKo nu kho, bho moggallÄna, hetu ko paccayo, yena aƱƱatitthiyÄnaį¹ paribbÄjakÄnaį¹ evaį¹ puį¹į¹hÄnaį¹ evaį¹ veyyÄkaraį¹aį¹ hotiāāWhatās the cause, worthy MoggallÄna, whatās the reason why, when the wanderers of other religions are asked these questions, they declare one of these to be true?
sassato lokoti vÄ, asassato lokoti vÄ, antavÄ lokoti vÄ, anantavÄ lokoti vÄ, taį¹ jÄ«vaį¹ taį¹ sarÄ«ranti vÄ, aƱƱaį¹ jÄ«vaį¹ aƱƱaį¹ sarÄ«ranti vÄ, hoti tathÄgato paraį¹ maraį¹Äti vÄ, na hoti tathÄgato paraį¹ maraį¹Äti vÄ, hoti ca na ca hoti tathÄgato paraį¹ maraį¹Äti vÄ, neva hoti na na hoti tathÄgato paraį¹ maraį¹Äti vÄ?
Ko pana, bho moggallÄna, hetu ko paccayo, yena samaį¹assa gotamassa evaį¹ puį¹į¹hassa na evaį¹ veyyÄkaraį¹aį¹ hotiāAnd whatās the reason why, when the ascetic Gotama is asked these questions, he does not declare one of these to be true?ā
sassato lokotipi, asassato lokotipi, antavÄ lokotipi, anantavÄ lokotipi, taį¹ jÄ«vaį¹ taį¹ sarÄ«rantipi, aƱƱaį¹ jÄ«vaį¹ aƱƱaį¹ sarÄ«rantipi, hoti tathÄgato paraį¹ maraį¹Ätipi, na hoti tathÄgato paraį¹ maraį¹Ätipi, hoti ca na ca hoti tathÄgato paraį¹ maraį¹Ätipi, neva hoti na na hoti tathÄgato paraį¹ maraį¹ÄtipÄ«āti?
āAƱƱatitthiyÄ kho, vaccha, paribbÄjakÄ cakkhuį¹ āetaį¹ mama, esohamasmi, eso me attÄāti samanupassanti ā¦peā¦ āVaccha, the wanderers of other religions regard the eye like this: āThis is mine, I am this, this is my self.ā They regard the ear ā¦ nose ā¦
jivhaį¹ āetaį¹ mama, esohamasmi, eso me attÄāti samanupassanti ā¦peā¦ tongue ā¦ body ā¦
manaį¹ āetaį¹ mama, esohamasmi, eso me attÄāti samanupassanti. mind like this: āThis is mine, I am this, this is my self.ā
TasmÄ aƱƱatitthiyÄnaį¹ paribbÄjakÄnaį¹ evaį¹ puį¹į¹hÄnaį¹ evaį¹ veyyÄkaraį¹aį¹ hotiāThatās why, when asked, they declare one of those answers to be true.
sassato lokoti vÄ ā¦peā¦
neva hoti na na hoti tathÄgato paraį¹ maraį¹Äti vÄ.
TathÄgato ca kho, vaccha, arahaį¹ sammÄsambuddho cakkhuį¹ ānetaį¹ mama, nesohamasmi, na meso attÄāti samanupassati ā¦peā¦ The Realized One, the perfected one, the fully awakened Buddha regards the eye like this: āThis is not mine, I am not this, this is not my self.ā He regards the ear ā¦ nose ā¦
jivhaį¹ ānetaį¹ mama, nesohamasmi, na meso attÄāti samanupassati ā¦peā¦ tongue ā¦ body ā¦
manaį¹ ānetaį¹ mama, nesohamasmi, na meso attÄāti samanupassati. mind like this: āThis is not mine, I am not this, this is not my self.ā
TasmÄ tathÄgatassa evaį¹ puį¹į¹hassa na evaį¹ veyyÄkaraį¹aį¹ hotiāThatās why, when asked, he does not declare one of those answers to be true.ā
sassato lokotipi ā¦peā¦
neva hoti na na hoti tathÄgato paraį¹ maraį¹ÄtipÄ«āti.
Atha kho vacchagotto paribbÄjako uį¹į¹hÄyÄsanÄ yena bhagavÄ tenupasaį¹
kami; upasaį¹
kamitvÄ bhagavatÄ saddhiį¹ sammodi. Then the wanderer Vacchagotta got up from his seat and went to the Buddha and exchanged greetings with him.
SammodanÄ«yaį¹ kathaį¹ sÄraį¹Ä«yaį¹ vÄ«tisÄretvÄ ekamantaį¹ nisÄ«di. Ekamantaį¹ nisinno kho vacchagotto paribbÄjako bhagavantaį¹ etadavoca: When the greetings and polite conversation were over, he sat down to one side. He asked the Buddha the same questions, and received the same answers.
ākiį¹ nu kho, bho gotama, sassato lokoāti?
āAbyÄkataį¹ kho etaį¹, vaccha, mayÄ: āsassato lokoāti ā¦peā¦.
āKiį¹ pana, bho gotama, neva hoti na na hoti tathÄgato paraį¹ maraį¹Äāti?
āEtampi kho, vaccha, abyÄkataį¹ mayÄ:
āneva hoti na na hoti tathÄgato paraį¹ maraį¹Äāāti.
āKo nu kho, bho gotama, hetu ko paccayo, yena aƱƱatitthiyÄnaį¹ paribbÄjakÄnaį¹ evaį¹ puį¹į¹hÄnaį¹ evaį¹ veyyÄkaraį¹aį¹ hoti:
āsassato lokoāti vÄ ā¦peā¦
āneva hoti na na hoti tathÄgato paraį¹ maraį¹Äāti vÄ?
Ko pana, bho gotama, hetu ko paccayo, yena bhoto gotamassa evaį¹ puį¹į¹hassa na evaį¹ veyyÄkaraį¹aį¹ hoti:
āsassato lokoātipi ā¦peā¦
āneva hoti na na hoti tathÄgato paraį¹ maraį¹ÄātipÄ«āti?
āAƱƱatitthiyÄ kho, vaccha, paribbÄjakÄ cakkhuį¹ āetaį¹ mama, esohamasmi, eso me attÄāti samanupassanti ā¦peā¦
jivhaį¹ āetaį¹ mama, esohamasmi, eso me attÄāti samanupassanti ā¦peā¦
manaį¹ āetaį¹ mama, esohamasmi, eso me attÄāti samanupassanti.
TasmÄ aƱƱatitthiyÄnaį¹ paribbÄjakÄnaį¹ evaį¹ puį¹į¹hÄnaį¹ evaį¹ veyyÄkaraį¹aį¹ hoti:
āsassato lokoāti vÄ ā¦peā¦
āneva hoti na na hoti tathÄgato paraį¹ maraį¹Äāti vÄ.
TathÄgato ca kho, vaccha, arahaį¹ sammÄsambuddho cakkhuį¹ ānetaį¹ mama, nesohamasmi, na meso attÄāti samanupassati ā¦peā¦
jivhaį¹ ānetaį¹ mama, nesohamasmi, na meso attÄāti samanupassati ā¦peā¦
manaį¹ ānetaį¹ mama, nesohamasmi, na meso attÄāti samanupassati.
TasmÄ tathÄgatassa evaį¹ puį¹į¹hassa na evaį¹ veyyÄkaraį¹aį¹ hoti:
āsassato lokoātipi, āasassato lokoātipi, āantavÄ lokoātipi, āanantavÄ lokoātipi, ātaį¹ jÄ«vaį¹ taį¹ sarÄ«ranātipi, āaƱƱaį¹ jÄ«vaį¹ aƱƱaį¹ sarÄ«ranātipi, āhoti tathÄgato paraį¹ maraį¹Äātipi, āna hoti tathÄgato paraį¹ maraį¹Äātipi, āhoti ca na ca hoti tathÄgato paraį¹ maraį¹Äātipi, āneva hoti na na hoti tathÄgato paraį¹ maraį¹ÄātipÄ«āti.
āAcchariyaį¹, bho gotama, abbhutaį¹, bho gotama. He said, āItās incredible, worthy Gotama, itās amazing!
Yatra hi nÄma satthu ca sÄvakassa ca atthena attho byaƱjanena byaƱjanaį¹ saį¹sandissati samessati na virodhayissati, yadidaį¹ aggapadasmiį¹. How the meaning and the phrasing of the teacher and the disciple fit together and agree without contradiction when it comes to the chief matter!
IdÄnÄhaį¹, bho gotama, samaį¹aį¹ mahÄmoggallÄnaį¹ upasaį¹
kamitvÄ etamatthaį¹ apucchiį¹. Just now I went to the ascetic MahÄmoggallÄna and asked him about this matter.
Samaį¹opi me moggallÄno etehi padehi etehi byaƱjanehi tamatthaį¹ byÄkÄsi, seyyathÄpi bhavaį¹ gotamo. And he explained it to me with these words and phrases, just like the worthy Gotama.
Acchariyaį¹, bho gotama, abbhutaį¹, bho gotama. Itās incredible, worthy Gotama, itās amazing!
Yatra hi nÄma satthu ca sÄvakassa ca atthena attho byaƱjanena byaƱjanaį¹ saį¹sandissati samessati na virodhayissati, yadidaį¹ aggapadasmināti. How the meaning and the phrasing of the teacher and the disciple fit together and agree without contradiction when it comes to the chief matter!ā
Sattamaį¹.