Other Translations: Deutsch
From:
Saį¹yutta NikÄya 44.8 Linked Discourses 44.8
1. AbyÄkatavagga 1. The Undeclared Points
Vacchagottasutta With Vacchagotta
Atha kho vacchagotto paribbÄjako yena bhagavÄ tenupasaį¹
kami; upasaį¹
kamitvÄ bhagavatÄ saddhiį¹ sammodi. Then the wanderer Vacchagotta went up to the Buddha and exchanged greetings with him.
SammodanÄ«yaį¹ kathaį¹ sÄraį¹Ä«yaį¹ vÄ«tisÄretvÄ ekamantaį¹ nisÄ«di. Ekamantaį¹ nisinno kho vacchagotto paribbÄjako bhagavantaį¹ etadavoca: When the greetings and polite conversation were over, he sat down to one side, and said to the Buddha:
ākiį¹ nu kho, bho gotama, sassato lokoāti? āWorthy Gotama, is this right: āthe cosmos is eternalā?ā
āAbyÄkataį¹ kho etaį¹, vaccha, mayÄ: āsassato lokoāti ā¦peā¦. āThis has not been declared by me, Vaccha.ā ā¦
āKiį¹ pana, bho gotama, āneva hoti na na hoti tathÄgato paraį¹ maraį¹Äāāti? āThen is this right: āa realized one neither still exists nor no longer exists after deathā?ā
āEtampi kho, vaccha, abyÄkataį¹ mayÄ: āThis too has not been declared by me.ā
āneva hoti na na hoti tathÄgato paraį¹ maraį¹Äāāti.
āKo nu kho, bho gotama, hetu, ko paccayo, yena aƱƱatitthiyÄnaį¹ paribbÄjakÄnaį¹ evaį¹ puį¹į¹hÄnaį¹ evaį¹ veyyÄkaraį¹aį¹ hoti: āWhatās the cause, worthy Gotama, whatās the reason why, when the wanderers of other religions are asked these questions, they declare one of these to be true?
āsassato lokoāti vÄ ā¦peā¦
āneva hoti na na hoti tathÄgato paraį¹ maraį¹Äāti vÄ?
Ko pana, bho gotama, hetu, ko paccayo, yena bhoto gotamassa evaį¹ puį¹į¹hassa na evaį¹ veyyÄkaraį¹aį¹ hoti: And whatās the reason why, when the worthy Gotama is asked these questions, he does not declare one of these to be true?ā
āsassato lokoātipi ā¦peā¦
āneva hoti na na hoti tathÄgato paraį¹ maraį¹ÄātipÄ«āti?
āAƱƱatitthiyÄ kho, vaccha, paribbÄjakÄ rÅ«paį¹ attato samanupassanti, rÅ«pavantaį¹ vÄ attÄnaį¹, attani vÄ rÅ«paį¹, rÅ«pasmiį¹ vÄ attÄnaį¹. āVaccha, the wanderers of other religions regard form as self, self as having form, form in self, or self in form.
Vedanaį¹ attato samanupassanti ā¦peā¦ They regard feeling ā¦
saƱƱaį¹ ā¦peā¦ perception ā¦
saį¹
khÄre ā¦peā¦ choices ā¦
viƱƱÄį¹aį¹ attato samanupassanti, viƱƱÄį¹avantaį¹ vÄ attÄnaį¹, attani vÄ viƱƱÄį¹aį¹, viƱƱÄį¹asmiį¹ vÄ attÄnaį¹. consciousness as self, self as having consciousness, consciousness in self, or self in consciousness.
TasmÄ aƱƱatitthiyÄnaį¹ paribbÄjakÄnaį¹ evaį¹ puį¹į¹hÄnaį¹ evaį¹ veyyÄkaraį¹aį¹ hoti: Thatās why, when asked, they declare one of those answers to be true.
āsassato lokoāti vÄ ā¦peā¦
āneva hoti na na hoti tathÄgato paraį¹ maraį¹Äāti vÄ.
TathÄgato ca kho, vaccha, arahaį¹ sammÄsambuddho na rÅ«paį¹ attato samanupassati, na rÅ«pavantaį¹ vÄ attÄnaį¹, na attani vÄ rÅ«paį¹, na rÅ«pasmiį¹ vÄ attÄnaį¹. The Realized One doesnāt regard form as self, self as having form, form in self, or self in form.
Na vedanaį¹ attato samanupassati ā¦peā¦ He doesnāt regard feeling ā¦
na saƱƱaį¹ ā¦peā¦ perception ā¦
na saį¹
khÄre ā¦peā¦ choices ā¦
na viƱƱÄį¹aį¹ attato samanupassati, na viƱƱÄį¹avantaį¹ vÄ attÄnaį¹, na attani vÄ viƱƱÄį¹aį¹, na viƱƱÄį¹asmiį¹ vÄ attÄnaį¹. consciousness as self, self as having consciousness, consciousness in self, or self in consciousness.
TasmÄ tathÄgatassa evaį¹ puį¹į¹hassa na evaį¹ veyyÄkaraį¹aį¹ hoti: Thatās why, when asked, he does not declare one of those answers to be true.ā
āsassato lokoātipi ā¦peā¦
āneva hoti na na hoti tathÄgato paraį¹ maraį¹ÄātipÄ«āti.
Atha kho vacchagotto paribbÄjako uį¹į¹hÄyÄsanÄ yenÄyasmÄ mahÄmoggallÄno tenupasaį¹
kami; upasaį¹
kamitvÄ ÄyasmatÄ mahÄmoggallÄnena saddhiį¹ sammodi. Then the wanderer Vacchagotta got up from his seat and went to Venerable MahÄmoggallÄna, and exchanged greetings with him.
SammodanÄ«yaį¹ kathaį¹ sÄraį¹Ä«yaį¹ vÄ«tisÄretvÄ ekamantaį¹ nisÄ«di. Ekamantaį¹ nisinno kho vacchagotto paribbÄjako Äyasmantaį¹ mahÄmoggallÄnaį¹ etadavoca: When the greetings and polite conversation were over, he sat down to one side. He asked MahÄmoggallÄna the same questions, and received the same answers.
ākiį¹ nu kho, bho moggallÄna, sassato lokoāti?
āAbyÄkataį¹ kho etaį¹, vaccha, bhagavatÄ: āsassato lokoāti ā¦peā¦.
āKiį¹ pana, bho moggallÄna, āneva hoti na na hoti tathÄgato paraį¹ maraį¹Äāāti?
āEtampi kho, vaccha, abyÄkataį¹ bhagavatÄ:
āneva hoti na na hoti tathÄgato paraį¹ maraį¹Äāāti.
āKo nu kho, bho moggallÄna, hetu, ko paccayo, yena aƱƱatitthiyÄnaį¹ paribbÄjakÄnaį¹ evaį¹ puį¹į¹hÄnaį¹ evaį¹ veyyÄkaraį¹aį¹ hoti:
āsassato lokoāti vÄ ā¦peā¦
āneva hoti na na hoti tathÄgato paraį¹ maraį¹Äāti vÄ?
Ko pana, bho moggallÄna, hetu, ko paccayo yena samaį¹assa gotamassa evaį¹ puį¹į¹hassa na evaį¹ veyyÄkaraį¹aį¹ hoti:
āsassato lokoātipi ā¦peā¦
āneva hoti na na hoti tathÄgato paraį¹ maraį¹ÄātipÄ«āti?
āAƱƱatitthiyÄ kho, vaccha, paribbÄjakÄ rÅ«paį¹ attato samanupassanti, rÅ«pavantaį¹ vÄ attÄnaį¹, attani vÄ rÅ«paį¹, rÅ«pasmiį¹ vÄ attÄnaį¹.
Vedanaį¹ attato samanupassanti ā¦peā¦
saƱƱaį¹ ā¦peā¦
saį¹
khÄre ā¦peā¦
viƱƱÄį¹aį¹ attato samanupassanti, viƱƱÄį¹avantaį¹ vÄ attÄnaį¹, attani vÄ viƱƱÄį¹aį¹, viƱƱÄį¹asmiį¹ vÄ attÄnaį¹.
TasmÄ aƱƱatitthiyÄnaį¹ paribbÄjakÄnaį¹ evaį¹ puį¹į¹hÄnaį¹ evaį¹ veyyÄkaraį¹aį¹ hoti:
āsassato lokoāti vÄ ā¦peā¦
āneva hoti na na hoti tathÄgato paraį¹ maraį¹Äāti vÄ.
TathÄgato ca kho, vaccha, arahaį¹ sammÄsambuddho na rÅ«paį¹ attato samanupassati, na rÅ«pavantaį¹ vÄ attÄnaį¹, na attani vÄ rÅ«paį¹, na rÅ«pasmiį¹ vÄ attÄnaį¹.
Na vedanaį¹ attato samanupassati ā¦peā¦
na saƱƱaį¹ ā¦peā¦
na saį¹
khÄre ā¦peā¦
na viƱƱÄį¹aį¹ attato samanupassati, na viƱƱÄį¹avantaį¹ vÄ attÄnaį¹, na attani vÄ viƱƱÄį¹aį¹, na viƱƱÄį¹asmiį¹ vÄ attÄnaį¹.
TasmÄ tathÄgatassa evaį¹ puį¹į¹hassa na evaį¹ veyyÄkaraį¹aį¹ hoti:
āsassato lokoātipi, āasassato lokoātipi, āantavÄ lokoātipi, āanantavÄ lokoātipi, ātaį¹ jÄ«vaį¹ taį¹ sarÄ«ranātipi, āaƱƱaį¹ jÄ«vaį¹ aƱƱaį¹ sarÄ«ranātipi, āhoti tathÄgato paraį¹ maraį¹Äātipi, āna hoti tathÄgato paraį¹ maraį¹Äātipi, āhoti ca na ca hoti tathÄgato paraį¹ maraį¹Äātipi, āneva hoti na na hoti tathÄgato paraį¹ maraį¹ÄātipÄ«āti.
āAcchariyaį¹, bho moggallÄna, abbhutaį¹, bho moggallÄna. He said, āItās incredible, worthy MoggallÄna, itās amazing.
Yatra hi nÄma satthu ca sÄvakassa ca atthena attho byaƱjanena byaƱjanaį¹ saį¹sandissati, samessati, na virodhayissati, yadidaį¹ aggapadasmiį¹. How the meaning and the phrasing of the teacher and the disciple fit together and agree without contradiction when it comes to the chief matter!
IdÄnÄhaį¹, bho moggallÄna, samaį¹aį¹ gotamaį¹ upasaį¹
kamitvÄ etamatthaį¹ apucchiį¹. Just now I went to the ascetic Gotama and asked him about this matter.
Samaį¹opi me gotamo etehi padehi etehi byaƱjanehi etamatthaį¹ byÄkÄsi, seyyathÄpi bhavaį¹ moggallÄno. And he explained it to me with these words and phrases, just like the worthy MoggallÄna.
Acchariyaį¹, bho moggallÄna, abbhutaį¹, bho moggallÄna. Itās incredible, worthy MoggallÄna, itās amazing!
Yatra hi nÄma satthu ca sÄvakassa ca atthena attho byaƱjanena byaƱjanaį¹ saį¹sandissati samessati na virodhayissati, yadidaį¹ aggapadasmināti. How the meaning and the phrasing of the teacher and the disciple fit together and agree without contradiction when it comes to the chief matter!ā
Aį¹į¹hamaį¹.