Other Translations: Deutsch

From:

PreviousNext

Saį¹yutta Nikāya 45.98ā€“102 Linked Discourses 45.98ā€“102

9. Gaį¹…gāpeyyālavagga 9. Abbreviated Texts on the Ganges

DutiyādisamuddaninnasuttapaƱcaka Five Discourses on Slanting to the Ocean

ā€œSeyyathāpi, bhikkhave, yamunā nadÄ« samuddaninnā samuddapoį¹‡Ä samuddapabbhārā; ā€œMendicants, the Yamunā river slants, slopes, and inclines to the ocean. ā€¦ā€

evameva kho, bhikkhave, bhikkhu ā€¦peā€¦

seyyathāpi, bhikkhave, aciravatÄ« nadÄ« samuddaninnā samuddapoį¹‡Ä samuddapabbhārā; ā€œā€¦ the AciravatÄ« river ā€¦ā€

evameva kho, bhikkhave, bhikkhu ā€¦peā€¦

seyyathāpi, bhikkhave, sarabhÅ« nadÄ« samuddaninnā samuddapoį¹‡Ä samuddapabbhārā; ā€œā€¦ the SarabhÅ« river ā€¦ā€

evameva kho, bhikkhave, bhikkhu ā€¦peā€¦

seyyathāpi, bhikkhave, mahÄ« nadÄ« samuddaninnā samuddapoį¹‡Ä samuddapabbhārā; ā€œā€¦ the MahÄ« river ā€¦ā€

evameva kho, bhikkhave, bhikkhu ā€¦peā€¦

seyyathāpi, bhikkhave, yā kācimā mahānadiyo, seyyathidaį¹ā€”ā€œā€¦ all the great rivers ā€¦ā€

gaį¹…gā, yamunā, aciravatÄ«, sarabhÅ«, mahÄ«, sabbā tā samuddaninnā samuddapoį¹‡Ä samuddapabbhārā;

evameva kho, bhikkhave, bhikkhu ariyaį¹ aį¹­į¹­haį¹…gikaį¹ maggaį¹ bhāvento ariyaį¹ aį¹­į¹­haį¹…gikaį¹ maggaį¹ bahulÄ«karonto nibbānaninno hoti nibbānapoį¹‡o nibbānapabbhāro.

KathaƱca, bhikkhave, bhikkhu ariyaį¹ aį¹­į¹­haį¹…gikaį¹ maggaį¹ bhāvento ariyaį¹ aį¹­į¹­haį¹…gikaį¹ maggaį¹ bahulÄ«karonto nibbānaninno hoti nibbānapoį¹‡o nibbānapabbhāro?

Idha, bhikkhave, bhikkhu sammādiį¹­į¹­hiį¹ bhāveti vivekanissitaį¹ virāganissitaį¹ nirodhanissitaį¹ vossaggapariį¹‡Ämiį¹ ā€¦peā€¦ sammāsamādhiį¹ bhāveti vivekanissitaį¹ virāganissitaį¹ nirodhanissitaį¹ vossaggapariį¹‡Ämiį¹.

Evaį¹ kho, bhikkhave, bhikkhu ariyaį¹ aį¹­į¹­haį¹…gikaį¹ maggaį¹ bhāvento ariyaį¹ aį¹­į¹­haį¹…gikaį¹ maggaį¹ bahulÄ«karonto nibbānaninno hoti nibbānapoį¹‡o nibbānapabbhāroā€ti.

Chaį¹­į¹­haį¹.

Gaį¹…gāpeyyālaį¹.

Tassuddānaį¹

Cha pācīnato ninnā,

Cha ninnā ca samuddato;

Ete dve cha dvādasa honti,

Vaggo tena pavuccatīti;

Gaį¹…gāpeyyālÄ« pācÄ«naninnavācanamaggÄ«,

Vivekanissitaį¹ dvādasakÄ« paį¹­hamakÄ«.
PreviousNext