Other Translations: Deutsch

From:

PreviousNext

Saį¹yutta Nikāya 45.146ā€“148 Linked Discourses 45.146ā€“148

11. Appamādapeyyālavagga 11. Abbreviated Texts on Diligence

Candimādisutta The Moon, Etc.

ā€œSeyyathāpi, bhikkhave, yā kāci tārakarÅ«pānaį¹ pabhā, sabbā tā candimappabhāya kalaį¹ nāgghanti soįø·asiį¹, candappabhā tāsaį¹ aggamakkhāyati; ā€œThe radiance of all the stars is not worth a sixteenth part of the moonā€™s radiance, so the moonā€™s radiance is said to be the best of them all. ā€¦ā€

evameva kho, bhikkhave ā€¦peā€¦

aį¹­į¹­hamaį¹.

ā€œSeyyathāpi, bhikkhave, saradasamaye viddhe vigatavalāhake deve ādicco nabhaį¹ abbhussakkamāno sabbaį¹ ākāsagataį¹ tamagataį¹ abhivihacca bhāsate ca tapate ca virocati ca; ā€œIn the autumn, the heavens are clear and cloudless. And as the sun is rising to the firmament, having dispelled all the darkness of space, it shines and glows and radiates. ā€¦ā€

evameva kho, bhikkhave ā€¦peā€¦

navamaį¹.

ā€œSeyyathāpi, bhikkhave, yāni kānici tantāvutānaį¹ vatthānaį¹, kāsikavatthaį¹ tesaį¹ aggamakkhāyati; ā€œMendicants, cloth from Kāsi is said to be the best kind of woven cloth. ā€¦ā€

evameva kho, bhikkhave, ye keci kusalā dhammā, sabbe te appamādamÅ«lakā appamādasamosaraį¹‡Ä;

appamādo tesaį¹ dhammānaį¹ aggamakkhāyati.

Appamattassetaį¹, bhikkhave, bhikkhuno pāį¹­ikaį¹…khaį¹ā€”ariyaį¹ aį¹­į¹­haį¹…gikaį¹ maggaį¹ bhāvessati ariyaį¹ aį¹­į¹­haį¹…gikaį¹ maggaį¹ bahulÄ«karissati.

KathaƱca, bhikkhave, bhikkhu appamatto ariyaį¹ aį¹­į¹­haį¹…gikaį¹ maggaį¹ bhāveti ariyaį¹ aį¹­į¹­haį¹…gikaį¹ maggaį¹ bahulÄ«karoti?

Idha, bhikkhave, bhikkhu sammādiį¹­į¹­hiį¹ bhāveti vivekanissitaį¹ virāganissitaį¹ nirodhanissitaį¹ vossaggapariį¹‡Ämiį¹ ā€¦peā€¦ sammāsamādhiį¹ bhāveti vivekanissitaį¹ virāganissitaį¹ nirodhanissitaį¹ vossaggapariį¹‡Ämiį¹ ā€¦peā€¦

evaį¹ kho, bhikkhave, bhikkhu appamatto ariyaį¹ aį¹­į¹­haį¹…gikaį¹ maggaį¹ bhāveti ariyaį¹ aį¹­į¹­haį¹…gikaį¹ maggaį¹ bahulÄ«karotÄ«ā€ti.

Dasamaį¹.

(Yadapi tathāgataį¹, tadapi vitthāretabbaį¹.) (Tell these in full as in the section on the Realized One.)

Appamādavaggo paƱcamo.

Tassuddānaį¹

Tathāgataį¹ padaį¹ kÅ«į¹­aį¹,

mÅ«laį¹ sāro ca vassikaį¹;

Rājā candimasūriyā ca,

vatthena dasamaį¹ padaį¹.
PreviousNext