Other Translations: Deutsch
From:
Saį¹yutta NikÄya 45.146ā148 Linked Discourses 45.146ā148
11. AppamÄdapeyyÄlavagga 11. Abbreviated Texts on Diligence
CandimÄdisutta The Moon, Etc.
āSeyyathÄpi, bhikkhave, yÄ kÄci tÄrakarÅ«pÄnaį¹ pabhÄ, sabbÄ tÄ candimappabhÄya kalaį¹ nÄgghanti soįø·asiį¹, candappabhÄ tÄsaį¹ aggamakkhÄyati; āThe radiance of all the stars is not worth a sixteenth part of the moonās radiance, so the moonās radiance is said to be the best of them all. ā¦ā
evameva kho, bhikkhave ā¦peā¦
aį¹į¹hamaį¹.
āSeyyathÄpi, bhikkhave, saradasamaye viddhe vigatavalÄhake deve Ädicco nabhaį¹ abbhussakkamÄno sabbaį¹ ÄkÄsagataį¹ tamagataį¹ abhivihacca bhÄsate ca tapate ca virocati ca; āIn the autumn, the heavens are clear and cloudless. And as the sun is rising to the firmament, having dispelled all the darkness of space, it shines and glows and radiates. ā¦ā
evameva kho, bhikkhave ā¦peā¦
navamaį¹.
āSeyyathÄpi, bhikkhave, yÄni kÄnici tantÄvutÄnaį¹ vatthÄnaį¹, kÄsikavatthaį¹ tesaį¹ aggamakkhÄyati; āMendicants, cloth from KÄsi is said to be the best kind of woven cloth. ā¦ā
evameva kho, bhikkhave, ye keci kusalÄ dhammÄ, sabbe te appamÄdamÅ«lakÄ appamÄdasamosaraį¹Ä;
appamÄdo tesaį¹ dhammÄnaį¹ aggamakkhÄyati.
Appamattassetaį¹, bhikkhave, bhikkhuno pÄį¹ikaį¹
khaį¹āariyaį¹ aį¹į¹haį¹
gikaį¹ maggaį¹ bhÄvessati ariyaį¹ aį¹į¹haį¹
gikaį¹ maggaį¹ bahulÄ«karissati.
KathaƱca, bhikkhave, bhikkhu appamatto ariyaį¹ aį¹į¹haį¹
gikaį¹ maggaį¹ bhÄveti ariyaį¹ aį¹į¹haį¹
gikaį¹ maggaį¹ bahulÄ«karoti?
Idha, bhikkhave, bhikkhu sammÄdiį¹į¹hiį¹ bhÄveti vivekanissitaį¹ virÄganissitaį¹ nirodhanissitaį¹ vossaggapariį¹Ämiį¹ ā¦peā¦ sammÄsamÄdhiį¹ bhÄveti vivekanissitaį¹ virÄganissitaį¹ nirodhanissitaį¹ vossaggapariį¹Ämiį¹ ā¦peā¦
evaį¹ kho, bhikkhave, bhikkhu appamatto ariyaį¹ aį¹į¹haį¹
gikaį¹ maggaį¹ bhÄveti ariyaį¹ aį¹į¹haį¹
gikaį¹ maggaį¹ bahulÄ«karotÄ«āti.
Dasamaį¹.
(Yadapi tathÄgataį¹, tadapi vitthÄretabbaį¹.) (Tell these in full as in the section on the Realized One.)
AppamÄdavaggo paƱcamo.
TassuddÄnaį¹
TathÄgataį¹ padaį¹ kÅ«į¹aį¹,
mÅ«laį¹ sÄro ca vassikaį¹;
RÄjÄ candimasÅ«riyÄ ca,
vatthena dasamaį¹ padaį¹.