Other Translations: Deutsch
From:
Saį¹yutta NikÄya 45.149 Linked Discourses 45.149
12. Balakaraį¹Ä«yavagga 12. Hard Work
Balasutta Hard Work
SÄvatthinidÄnaį¹. At SÄvatthÄ«.
āSeyyathÄpi, bhikkhave, ye keci balakaraį¹Ä«yÄ kammantÄ karÄ«yanti, sabbe te pathaviį¹ nissÄya pathaviyaį¹ patiį¹į¹hÄya evamete balakaraį¹Ä«yÄ kammantÄ karÄ«yanti; āMendicants, all the hard work that gets done depends on the earth and is grounded on the earth.
evameva kho, bhikkhave, bhikkhu sÄ«laį¹ nissÄya sÄ«le patiį¹į¹hÄya ariyaį¹ aį¹į¹haį¹
gikaį¹ maggaį¹ bhÄveti ariyaį¹ aį¹į¹haį¹
gikaį¹ maggaį¹ bahulÄ«karoti. In the same way, a mendicant develops and cultivates the noble eightfold path depending on and grounded on ethics.
KathaƱca, bhikkhave, bhikkhu sÄ«laį¹ nissÄya sÄ«le patiį¹į¹hÄya ariyaį¹ aį¹į¹haį¹
gikaį¹ maggaį¹ bhÄveti ariyaį¹ aį¹į¹haį¹
gikaį¹ maggaį¹ bahulÄ«karoti? And how does a mendicant grounded on ethics develop and cultivate the noble eightfold path?
Idha, bhikkhave, bhikkhu sammÄdiį¹į¹hiį¹ bhÄveti vivekanissitaį¹ virÄganissitaį¹ nirodhanissitaį¹ vossaggapariį¹Ämiį¹ ā¦peā¦ Itās when a mendicant develops right view, right thought, right speech, right action, right livelihood, right effort, right mindfulness, and right immersion, which rely on seclusion, fading away, and cessation, and ripen as letting go.
evaį¹ kho, bhikkhave, bhikkhu sÄ«laį¹ nissÄya sÄ«le patiį¹į¹hÄya ariyaį¹ aį¹į¹haį¹
gikaį¹ maggaį¹ bhÄveti ariyaį¹ aį¹į¹haį¹
gikaį¹ maggaį¹ bahulÄ«karotÄ«ti. Thatās how a mendicant grounded on ethics develops and cultivates the noble eightfold path.ā
(Paragaį¹
gÄpeyyÄlÄ«vaį¹į¹iyato paripuį¹į¹asuttanti vitthÄramaggÄ«.)
SeyyathÄpi, bhikkhave, ye keci balakaraį¹Ä«yÄ kammantÄ karÄ«yanti, sabbe te pathaviį¹ nissÄya pathaviyaį¹ patiį¹į¹hÄya evamete balakaraį¹Ä«yÄ kammantÄ karÄ«yanti;
evameva kho, bhikkhave, bhikkhu sÄ«laį¹ nissÄya sÄ«le patiį¹į¹hÄya ariyaį¹ aį¹į¹haį¹
gikaį¹ maggaį¹ bhÄveti ariyaį¹ aį¹į¹haį¹
gikaį¹ maggaį¹ bahulÄ«karoti.
KathaƱca, bhikkhave, bhikkhu sÄ«laį¹ nissÄya sÄ«le patiį¹į¹hÄya ariyaį¹ aį¹į¹haį¹
gikaį¹ maggaį¹ bhÄveti ariyaį¹ aį¹į¹haį¹
gikaį¹ maggaį¹ bahulÄ«karoti?
Idha, bhikkhave, bhikkhu sammÄdiį¹į¹hiį¹ bhÄveti rÄgavinayapariyosÄnaį¹ dosavinayapariyosÄnaį¹ mohavinayapariyosÄnaį¹ ā¦peā¦ sammÄsamÄdhiį¹ bhÄveti rÄgavinayapariyosÄnaį¹ dosavinayapariyosÄnaį¹ mohavinayapariyosÄnaį¹. āā¦ which culminate in the removal of greed, hate, and delusion ā¦ā
Evaį¹ kho, bhikkhave, bhikkhu sÄ«laį¹ nissÄya sÄ«le patiį¹į¹hÄya ariyaį¹ aį¹į¹haį¹
gikaį¹ maggaį¹ bhÄveti ariyaį¹ aį¹į¹haį¹
gikaį¹ maggaį¹ bahulÄ«karotÄ«ti.
SeyyathÄpi, bhikkhave, ye keci balakaraį¹Ä«yÄ kammantÄ karÄ«yanti, sabbe te pathaviį¹ nissÄya pathaviyaį¹ patiį¹į¹hÄya evamete balakaraį¹Ä«yÄ kammantÄ karÄ«yanti;
evameva kho, bhikkhave, bhikkhu sÄ«laį¹ nissÄya sÄ«le patiį¹į¹hÄya ariyaį¹ aį¹į¹haį¹
gikaį¹ maggaį¹ bhÄveti ariyaį¹ aį¹į¹haį¹
gikaį¹ maggaį¹ bahulÄ«karoti.
KathaƱca, bhikkhave, bhikkhu sÄ«laį¹ nissÄya sÄ«le patiį¹į¹hÄya ariyaį¹ aį¹į¹haį¹
gikaį¹ maggaį¹ bhÄveti ariyaį¹ aį¹į¹haį¹
gikaį¹ maggaį¹ bahulÄ«karoti?
Idha, bhikkhave, bhikkhu sammÄdiį¹į¹hiį¹ bhÄveti amatogadhaį¹ amataparÄyanaį¹ amatapariyosÄnaį¹ ā¦peā¦ sammÄsamÄdhiį¹ bhÄveti amatogadhaį¹ amataparÄyanaį¹ amatapariyosÄnaį¹. āā¦ culminate, finish, and end in freedom from death ā¦ā
Evaį¹ kho, bhikkhave, bhikkhu sÄ«laį¹ nissÄya sÄ«le patiį¹į¹hÄya ariyaį¹ aį¹į¹haį¹
gikaį¹ maggaį¹ bhÄveti ariyaį¹ aį¹į¹haį¹
gikaį¹ maggaį¹ bahulÄ«karotÄ«ti.
SeyyathÄpi, bhikkhave, ye keci balakaraį¹Ä«yÄ kammantÄ karÄ«yanti, sabbe te pathaviį¹ nissÄya pathaviyaį¹ patiį¹į¹hÄya evamete balakaraį¹Ä«yÄ kammantÄ karÄ«yanti;
evameva kho, bhikkhave, bhikkhu sÄ«laį¹ nissÄya sÄ«le patiį¹į¹hÄya ariyaį¹ aį¹į¹haį¹
gikaį¹ maggaį¹ bhÄveti ariyaį¹ aį¹į¹haį¹
gikaį¹ maggaį¹ bahulÄ«karoti.
KathaƱca, bhikkhave, bhikkhu sÄ«laį¹ nissÄya sÄ«le patiį¹į¹hÄya ariyaį¹ aį¹į¹haį¹
gikaį¹ maggaį¹ bhÄveti ariyaį¹ aį¹į¹haį¹
gikaį¹ maggaį¹ bahulÄ«karoti?
Idha, bhikkhave, bhikkhu sammÄdiį¹į¹hiį¹ bhÄveti nibbÄnaninnaį¹ nibbÄnapoį¹aį¹ nibbÄnapabbhÄraį¹ ā¦peā¦ sammÄsamÄdhiį¹ bhÄveti nibbÄnaninnaį¹ nibbÄnapoį¹aį¹ nibbÄnapabbhÄraį¹. āā¦ slants, slopes, and inclines to extinguishment ā¦ā
Evaį¹ kho, bhikkhave, bhikkhu sÄ«laį¹ nissÄya sÄ«le patiį¹į¹hÄya ariyaį¹ aį¹į¹haį¹
gikaį¹ maggaį¹ bhÄveti ariyaį¹ aį¹į¹haį¹
gikaį¹ maggaį¹ bahulÄ«karotÄ«āti.
Paį¹hamaį¹.