Other Translations: Deutsch , Lietuvių kalba

From:

PreviousNext

Saį¹yutta Nikāya 46.3 Linked Discourses 46.3

1. Pabbatavagga 1. Mountains

SÄ«lasutta Ethics

ā€œYe te, bhikkhave, bhikkhÅ« sÄ«lasampannā samādhisampannā Ʊāį¹‡asampannā vimuttisampannā vimuttiƱāį¹‡adassanasampannā, dassanampāhaį¹, bhikkhave, tesaį¹ bhikkhÅ«naį¹ bahukāraį¹ vadāmi; ā€œMendicants, when a mendicant is accomplished in ethics, immersion, knowledge, freedom, or the knowledge and vision of freedom, even the sight of them is very helpful, I say.

savanampāhaį¹, bhikkhave, tesaį¹ bhikkhÅ«naį¹ bahukāraį¹ vadāmi; Even to hear them,

upasaį¹…kamanampāhaį¹, bhikkhave, tesaį¹ bhikkhÅ«naį¹ bahukāraį¹ vadāmi; approach them,

payirupāsanampāhaį¹, bhikkhave, tesaį¹ bhikkhÅ«naį¹ bahukāraį¹ vadāmi; pay homage to them,

anussatimpāhaį¹, bhikkhave, tesaį¹ bhikkhÅ«naį¹ bahukāraį¹ vadāmi; recollect them,

anupabbajjampāhaį¹, bhikkhave, tesaį¹ bhikkhÅ«naį¹ bahukāraį¹ vadāmi. or go forth following them is very helpful, I say.

Taį¹ kissa hetu? Why is that?

TathārÅ«pānaį¹, bhikkhave, bhikkhÅ«naį¹ dhammaį¹ sutvā dvayena vÅ«pakāsena vÅ«pakaį¹­į¹­ho viharatiā€”kāyavÅ«pakāsena ca cittavÅ«pakāsena ca. Because after hearing the teaching of such mendicants, a mendicant will live withdrawn in both body and mind,

So tathā vÅ«pakaį¹­į¹­ho viharanto taį¹ dhammaį¹ anussarati anuvitakketi. as they recollect and think about that teaching.

Yasmiį¹ samaye, bhikkhave, bhikkhu tathā vÅ«pakaį¹­į¹­ho viharanto taį¹ dhammaį¹ anussarati anuvitakketi, satisambojjhaį¹…go tasmiį¹ samaye bhikkhuno āraddho hoti; At such a time, a mendicant has activated the awakening factor of mindfulness;

satisambojjhaį¹…gaį¹ tasmiį¹ samaye bhikkhu bhāveti; they develop it

satisambojjhaį¹…go tasmiį¹ samaye bhikkhuno bhāvanāpāripÅ«riį¹ gacchati. and perfect it.

So tathā sato viharanto taį¹ dhammaį¹ paƱƱāya pavicinati pavicarati parivÄ«maį¹samāpajjati. As they live mindfully in this way they investigate, explore, and inquire into that teaching with wisdom.

Yasmiį¹ samaye, bhikkhave, bhikkhu tathā sato viharanto taį¹ dhammaį¹ paƱƱāya pavicinati pavicarati parivÄ«maį¹samāpajjati, dhammavicayasambojjhaį¹…go tasmiį¹ samaye bhikkhuno āraddho hoti; At such a time, a mendicant has activated the awakening factor of investigation of principles;

dhammavicayasambojjhaį¹…gaį¹ tasmiį¹ samaye bhikkhu bhāveti; they develop it

dhammavicayasambojjhaį¹…go tasmiį¹ samaye bhikkhuno bhāvanāpāripÅ«riį¹ gacchati. and perfect it.

Tassa taį¹ dhammaį¹ paƱƱāya pavicinato pavicarato parivÄ«maį¹samāpajjato āraddhaį¹ hoti vÄ«riyaį¹ asallÄ«naį¹. As they investigate principles with wisdom in this way their energy is roused up and unflagging.

Yasmiį¹ samaye, bhikkhave, bhikkhuno taį¹ dhammaį¹ paƱƱāya pavicinato pavicarato parivÄ«maį¹samāpajjato āraddhaį¹ hoti vÄ«riyaį¹ asallÄ«naį¹, vÄ«riyasambojjhaį¹…go tasmiį¹ samaye bhikkhuno āraddho hoti; vÄ«riyasambojjhaį¹…gaį¹ tasmiį¹ samaye bhikkhu bhāveti; vÄ«riyasambojjhaį¹…go tasmiį¹ samaye bhikkhuno bhāvanāpāripÅ«riį¹ gacchati. At such a time, a mendicant has activated the awakening factor of energy; they develop it and perfect it.

ĀraddhavÄ«riyassa uppajjati pÄ«ti nirāmisā. When theyā€™re energetic, rapture not of the flesh arises.

Yasmiį¹ samaye, bhikkhave, bhikkhuno āraddhavÄ«riyassa uppajjati pÄ«ti nirāmisā, pÄ«tisambojjhaį¹…go tasmiį¹ samaye bhikkhuno āraddho hoti; pÄ«tisambojjhaį¹…gaį¹ tasmiį¹ samaye bhikkhu bhāveti; pÄ«tisambojjhaį¹…go tasmiį¹ samaye bhikkhuno bhāvanāpāripÅ«riį¹ gacchati. At such a time, a mendicant has activated the awakening factor of rapture; they develop it and perfect it.

Pītimanassa kāyopi passambhati, cittampi passambhati. When the mind is full of rapture, the body and mind become tranquil.

Yasmiį¹ samaye, bhikkhave, bhikkhuno pÄ«timanassa kāyopi passambhati cittampi passambhati, passaddhisambojjhaį¹…go tasmiį¹ samaye bhikkhuno āraddho hoti; passaddhisambojjhaį¹…gaį¹ tasmiį¹ samaye bhikkhu bhāveti; passaddhisambojjhaį¹…go tasmiį¹ samaye bhikkhuno bhāvanāpāripÅ«riį¹ gacchati. At such a time, a mendicant has activated the awakening factor of tranquility; they develop it and perfect it.

Passaddhakāyassa sukhino cittaį¹ samādhiyati. When the body is tranquil and one feels bliss, the mind becomes immersed in samādhi.

Yasmiį¹ samaye, bhikkhave, bhikkhuno passaddhakāyassa sukhino cittaį¹ samādhiyati, samādhisambojjhaį¹…go tasmiį¹ samaye bhikkhuno āraddho hoti; samādhisambojjhaį¹…gaį¹ tasmiį¹ samaye bhikkhu bhāveti; samādhisambojjhaį¹…go tasmiį¹ samaye bhikkhuno bhāvanāpāripÅ«riį¹ gacchati. At such a time, a mendicant has activated the awakening factor of immersion; they develop it and perfect it.

So tathāsamāhitaį¹ cittaį¹ sādhukaį¹ ajjhupekkhitā hoti. They closely watch over that mind immersed in samādhi.

Yasmiį¹ samaye, bhikkhave, bhikkhu tathāsamāhitaį¹ cittaį¹ sādhukaį¹ ajjhupekkhitā hoti, upekkhāsambojjhaį¹…go tasmiį¹ samaye bhikkhuno āraddho hoti; upekkhāsambojjhaį¹…gaį¹ tasmiį¹ samaye bhikkhu bhāveti; upekkhāsambojjhaį¹…go tasmiį¹ samaye bhikkhuno bhāvanāpāripÅ«riį¹ gacchati. At such a time, a mendicant has activated the awakening factor of equanimity; they develop it and perfect it.

Evaį¹ bhāvitesu kho, bhikkhave, sattasu sambojjhaį¹…gesu evaį¹ bahulÄ«katesu satta phalā sattānisaį¹sā pāį¹­ikaį¹…khā. When the seven awakening factors are developed and cultivated in this way they can expect seven fruits and benefits.

Katame satta phalā sattānisaį¹sā? What seven?

Diį¹­į¹­heva dhamme paį¹­ikacca aƱƱaį¹ ārādheti. They attain enlightenment early on in this very life.

No ce diį¹­į¹­heva dhamme paį¹­ikacca aƱƱaį¹ ārādheti, atha maraį¹‡akāle aƱƱaį¹ ārādheti. If not, they attain enlightenment at the time of death.

No ce diį¹­į¹­heva dhamme paį¹­ikacca aƱƱaį¹ ārādheti, no ce maraį¹‡akāle aƱƱaį¹ ārādheti, atha paƱcannaį¹ orambhāgiyānaį¹ saį¹yojanānaį¹ parikkhayā antarāparinibbāyÄ« hoti. If not, with the ending of the five lower fetters, theyā€™re extinguished between one life and the next.

No ce diį¹­į¹­heva dhamme paį¹­ikacca aƱƱaį¹ ārādheti, no ce maraį¹‡akāle aƱƱaį¹ ārādheti, no ce paƱcannaį¹ orambhāgiyānaį¹ saį¹yojanānaį¹ parikkhayā antarāparinibbāyÄ« hoti, atha paƱcannaį¹ orambhāgiyānaį¹ saį¹yojanānaį¹ parikkhayā upahaccaparinibbāyÄ« hoti. If not, with the ending of the five lower fetters theyā€™re extinguished upon landing.

No ce diį¹­į¹­heva dhamme paį¹­ikacca aƱƱaį¹ ārādheti, no ce maraį¹‡akāle aƱƱaį¹ ārādheti, no ce paƱcannaį¹ orambhāgiyānaį¹ saį¹yojanānaį¹ parikkhayā antarāparinibbāyÄ« hoti, no ce paƱcannaį¹ orambhāgiyānaį¹ saį¹yojanānaį¹ parikkhayā upahaccaparinibbāyÄ« hoti, atha paƱcannaį¹ orambhāgiyānaį¹ saį¹yojanānaį¹ parikkhayā asaį¹…khāraparinibbāyÄ« hoti. If not, with the ending of the five lower fetters theyā€™re extinguished without extra effort.

No ce diį¹­į¹­heva dhamme paį¹­ikacca aƱƱaį¹ ārādheti, no ce maraį¹‡akāle aƱƱaį¹ ārādheti, no ce paƱcannaį¹ orambhāgiyānaį¹ saį¹yojanānaį¹ parikkhayā antarāparinibbāyÄ« hoti, no ce paƱcannaį¹ orambhāgiyānaį¹ saį¹yojanānaį¹ parikkhayā upahaccaparinibbāyÄ« hoti, no ce paƱcannaį¹ orambhāgiyānaį¹ saį¹yojanānaį¹ parikkhayā asaį¹…khāraparinibbāyÄ« hoti, atha paƱcannaį¹ orambhāgiyānaį¹ saį¹yojanānaį¹ parikkhayā sasaį¹…khāraparinibbāyÄ« hoti. If not, with the ending of the five lower fetters theyā€™re extinguished with extra effort.

No ce diį¹­į¹­heva dhamme paį¹­ikacca aƱƱaį¹ ārādheti, no ce maraį¹‡akāle aƱƱaį¹ ārādheti, no ce paƱcannaį¹ orambhāgiyānaį¹ saį¹yojanānaį¹ parikkhayā antarāparinibbāyÄ« hoti, no ce paƱcannaį¹ orambhāgiyānaį¹ saį¹yojanānaį¹ parikkhayā upahaccaparinibbāyÄ« hoti, no ce paƱcannaį¹ orambhāgiyānaį¹ saį¹yojanānaį¹ parikkhayā asaį¹…khāraparinibbāyÄ« hoti, no ce paƱcannaį¹ orambhāgiyānaį¹ saį¹yojanānaį¹ parikkhayā sasaį¹…khāraparinibbāyÄ« hoti, atha paƱcannaį¹ orambhāgiyānaį¹ saį¹yojanānaį¹ parikkhayā uddhaį¹soto hoti akaniį¹­į¹­hagāmÄ«. If not, with the ending of the five lower fetters they head upstream, going to the Akaniį¹­į¹­ha realm.

Evaį¹ bhāvitesu kho, bhikkhave, sattasu bojjhaį¹…gesu evaį¹ bahulÄ«katesu ime satta phalā sattānisaį¹sā pāį¹­ikaį¹…khāā€ti. When the seven awakening factors are developed and cultivated in this way these are the seven fruits and benefits they can expect.ā€

Tatiyaį¹.
PreviousNext