Other Translations: Deutsch

From:

PreviousNext

Saį¹yutta Nikāya 46.24 Linked Discourses 46.24

3. Udāyivagga 3. With Udāyī

Ayonisomanasikārasutta Irrational Application of Mind

ā€œAyoniso, bhikkhave, manasikaroto anuppanno ceva kāmacchando uppajjati, uppanno ca kāmacchando bhiyyobhāvāya vepullāya saį¹vattati; ā€œMendicants, when you apply the mind irrationally, sensual desire,

anuppanno ceva byāpādo uppajjati, uppanno ca byāpādo bhiyyobhāvāya vepullāya saį¹vattati; ill will,

anuppannaƱceva thinamiddhaį¹ uppajjati, uppannaƱca thinamiddhaį¹ bhiyyobhāvāya vepullāya saį¹vattati; dullness and drowsiness,

anuppannaƱceva uddhaccakukkuccaį¹ uppajjati, uppannaƱca uddhaccakukkuccaį¹ bhiyyobhāvāya vepullāya saį¹vattati; restlessness and remorse,

anuppannā ceva vicikicchā uppajjati, uppannā ca vicikicchā bhiyyobhāvāya vepullāya saį¹vattati; and doubt arise, and once arisen they increase and grow.

anuppanno ceva satisambojjhaį¹…go nuppajjati, uppanno ca satisambojjhaį¹…go nirujjhati ā€¦peā€¦ anuppanno ceva upekkhāsambojjhaį¹…go nuppajjati, uppanno ca upekkhāsambojjhaį¹…go nirujjhati. And the awakening factors of mindfulness, investigation of principles, energy, rapture, tranquility, immersion, and equanimity donā€™t arise, or if theyā€™ve already arisen, they cease.

Yoniso ca kho, bhikkhave, manasikaroto anuppanno ceva kāmacchando nuppajjati, uppanno ca kāmacchando pahīyati; When you apply the mind rationally, sensual desire,

anuppanno ceva byāpādo nuppajjati, uppanno ca byāpādo pahīyati; ill will,

anuppannaƱceva thinamiddhaį¹ nuppajjati, uppannaƱca thinamiddhaį¹ pahÄ«yati; dullness and drowsiness,

anuppannaƱceva uddhaccakukkuccaį¹ nuppajjati, uppannaƱca uddhaccakukkuccaį¹ pahÄ«yati; restlessness and remorse,

anuppannā ceva vicikicchā nuppajjati, uppannā ca vicikicchā pahÄ«yati. and doubt donā€™t arise, or if theyā€™ve already arisen theyā€™re given up.

Anuppanno ceva satisambojjhaį¹…go uppajjati, uppanno ca satisambojjhaį¹…go bhāvanāpāripÅ«riį¹ gacchati ā€¦peā€¦ anuppanno ceva upekkhāsambojjhaį¹…go uppajjati, uppanno ca upekkhāsambojjhaį¹…go bhāvanāpāripÅ«riį¹ gacchatÄ«ā€ti. And the awakening factors of mindfulness, investigation of principles, energy, rapture, tranquility, immersion, and equanimity arise, and once theyā€™ve arisen, theyā€™re fully developed.ā€

Catutthaį¹.
PreviousNext