Other Translations: Deutsch
From:
Saį¹yutta NikÄya 48.35 Linked Discourses 48.35
4. Sukhindriyavagga 4. The Pleasure Faculty
Dutiyasamaį¹abrÄhmaį¹asutta Ascetics and Brahmins (2nd)
āPaƱcimÄni, bhikkhave, indriyÄni. āMendicants, there are these five faculties.
KatamÄni paƱca? What five?
Sukhindriyaį¹, dukkhindriyaį¹, somanassindriyaį¹, domanassindriyaį¹, upekkhindriyaį¹. The faculties of pleasure, pain, happiness, sadness, and equanimity.
Ye hi keci, bhikkhave, samaį¹Ä vÄ brÄhmaį¹Ä vÄ sukhindriyaį¹ nappajÄnanti, sukhindriyasamudayaį¹ nappajÄnanti, sukhindriyanirodhaį¹ nappajÄnanti, sukhindriyanirodhagÄminiį¹ paį¹ipadaį¹ nappajÄnanti; Mendicants, there are ascetics and brahmins who donāt understand the faculty of pleasure, its origin, its cessation, and the practice that leads to its cessation.
dukkhindriyaį¹ nappajÄnanti ā¦peā¦ There are ascetics and brahmins who donāt understand the faculty of pain ā¦
somanassindriyaį¹ nappajÄnanti ā¦peā¦ happiness ā¦
domanassindriyaį¹ nappajÄnanti ā¦peā¦ sadness ā¦
upekkhindriyaį¹ nappajÄnanti, upekkhindriyasamudayaį¹ nappajÄnanti, upekkhindriyanirodhaį¹ nappajÄnanti, upekkhindriyanirodhagÄminiį¹ paį¹ipadaį¹ nappajÄnanti; equanimity, its origin, its cessation, and the practice that leads to its cessation.
na me te, bhikkhave, samaį¹Ä vÄ brÄhmaį¹Ä vÄ samaį¹esu vÄ samaį¹asammatÄ brÄhmaį¹esu vÄ brÄhmaį¹asammatÄ, na ca panete Äyasmanto sÄmaƱƱatthaį¹ vÄ brahmaƱƱatthaį¹ vÄ diį¹į¹heva dhamme sayaį¹ abhiĆ±Ć±Ä sacchikatvÄ upasampajja viharanti. I donāt deem them as true ascetics and brahmins. Those venerables donāt realize the goal of life as an ascetic or brahmin, and donāt live having realized it with their own insight.
Ye ca kho keci, bhikkhave, samaį¹Ä vÄ brÄhmaį¹Ä vÄ sukhindriyaį¹ pajÄnanti, sukhindriyasamudayaį¹ pajÄnanti, sukhindriyanirodhaį¹ pajÄnanti, sukhindriyanirodhagÄminiį¹ paį¹ipadaį¹ pajÄnanti; There are ascetics and brahmins who do understand the faculty of pleasure, its origin, its cessation, and the practice that leads to its cessation.
dukkhindriyaį¹ pajÄnanti ā¦peā¦ There are ascetics and brahmins who do understand the faculty of pain ā¦
somanassindriyaį¹ pajÄnanti ā¦peā¦ happiness ā¦
domanassindriyaį¹ pajÄnanti ā¦peā¦ sadness ā¦
upekkhindriyaį¹ pajÄnanti, upekkhindriyasamudayaį¹ pajÄnanti, upekkhindriyanirodhaį¹ pajÄnanti, upekkhindriyanirodhagÄminiį¹ paį¹ipadaį¹ pajÄnanti, equanimity, its origin, its cessation, and the practice that leads to its cessation.
te ca kho me, bhikkhave, samaį¹Ä vÄ brÄhmaį¹Ä vÄ samaį¹esu ceva samaį¹asammatÄ brÄhmaį¹esu ca brÄhmaį¹asammatÄ, te ca panÄyasmanto sÄmaƱƱatthaƱca brahmaƱƱatthaƱca diį¹į¹heva dhamme sayaį¹ abhiĆ±Ć±Ä sacchikatvÄ upasampajja viharantÄ«āti. I deem them as true ascetics and brahmins. Those venerables realize the goal of life as an ascetic or brahmin, and live having realized it with their own insight.ā
PaƱcamaį¹.