Other Translations: Deutsch

From:

PreviousNext

Saį¹yutta Nikāya 48.42 Linked Discourses 48.42

5. Jarāvagga 5. Old Age

Uį¹‡į¹‡Äbhabrāhmaį¹‡asutta The Brahmin Uį¹‡į¹‡Äbha

Sāvatthinidānaį¹. At SāvatthÄ«.

Atha kho uį¹‡į¹‡Äbho brāhmaį¹‡o yena bhagavā tenupasaį¹…kami; upasaį¹…kamitvā bhagavatā saddhiį¹ sammodi. Then Uį¹‡į¹‡Äbha the brahmin went up to the Buddha, and exchanged greetings with him.

SammodanÄ«yaį¹ kathaį¹ sāraį¹‡Ä«yaį¹ vÄ«tisāretvā ekamantaį¹ nisÄ«di. Ekamantaį¹ nisinno kho uį¹‡į¹‡Äbho brāhmaį¹‡o bhagavantaį¹ etadavoca: When the greetings and polite conversation were over, he sat down to one side and said to the Buddha:

ā€œPaƱcimāni, bho gotama, indriyāni nānāvisayāni nānāgocarāni, na aƱƱamaƱƱassa gocaravisayaį¹ paccanubhonti. ā€œWorthy Gotama, these five faculties have different domains and different ranges, and donā€™t experience each othersā€™ domain and range.

Katamāni paƱca? What five?

Cakkhundriyaį¹, sotindriyaį¹, ghānindriyaį¹, jivhindriyaį¹, kāyindriyaį¹. The faculties of the eye, ear, nose, tongue, and body.

Imesaį¹ nu kho, bho gotama, paƱcannaį¹ indriyānaį¹ nānāvisayānaį¹ nānāgocarānaį¹ na aƱƱamaƱƱassa gocaravisayaį¹ paccanubhontānaį¹ kiį¹ paį¹­isaraį¹‡aį¹, ko ca nesaį¹ gocaravisayaį¹ paccanubhotÄ«ā€ti? What do these five faculties, with their different domains and ranges, have recourse to? What experiences their domains and ranges?ā€

ā€œPaƱcimāni, brāhmaį¹‡a, indriyāni nānāvisayāni nānāgocarāni na aƱƱamaƱƱassa gocaravisayaį¹ paccanubhonti. ā€œBrahmin, these five faculties have different domains and different ranges, and donā€™t experience each othersā€™ domain and range.

Katamāni paƱca? What five?

Cakkhundriyaį¹, sotindriyaį¹, ghānindriyaį¹, jivhindriyaį¹, kāyindriyaį¹. The faculties of the eye, ear, nose, tongue, and body.

Imesaį¹ kho, brāhmaį¹‡a, paƱcannaį¹ indriyānaį¹ nānāvisayānaį¹ nānāgocarānaį¹ na aƱƱamaƱƱassa gocaravisayaį¹ paccanubhontānaį¹ mano paį¹­isaraį¹‡aį¹, manova nesaį¹ gocaravisayaį¹ paccanubhotÄ«ā€ti. These five faculties, with their different domains and ranges, have recourse to the mind. And the mind experiences their domains and ranges.ā€

ā€œManassa pana, bho gotama, kiį¹ paį¹­isaraį¹‡anā€ti? ā€œBut worthy Gotama, what does the mind have recourse to?ā€

ā€œManassa kho, brāhmaį¹‡a, sati paį¹­isaraį¹‡anā€ti. ā€œThe mind has recourse to mindfulness.ā€

ā€œSatiyā pana, bho gotama, kiį¹ paį¹­isaraį¹‡anā€ti? ā€œBut what does mindfulness have recourse to?ā€

ā€œSatiyā kho, brāhmaį¹‡a, vimutti paį¹­isaraį¹‡anā€ti. ā€œMindfulness has recourse to freedom.ā€

ā€œVimuttiyā pana, bho gotama, kiį¹ paį¹­isaraį¹‡anā€ti? ā€œBut what does freedom have recourse to?ā€

ā€œVimuttiyā kho, brāhmaį¹‡a, nibbānaį¹ paį¹­isaraį¹‡anā€ti. ā€œFreedom has recourse to extinguishment.ā€

ā€œNibbānassa pana, bho gotama, kiį¹ paį¹­isaraį¹‡anā€ti? ā€œBut what does extinguishment have recourse to?ā€

ā€œAccayāsi, brāhmaį¹‡a, paƱhaį¹, nāsakkhi paƱhassa pariyantaį¹ gahetuį¹. ā€œThis question goes too far, brahmin! You werenā€™t able to grasp the limit of questioning.

NibbānogadhaƱhi, brāhmaį¹‡a, brahmacariyaį¹ vussati nibbānaparāyaį¹‡aį¹ nibbānapariyosānanā€ti. For extinguishment is the culmination, destination, and end of the spiritual life.ā€

Atha kho uį¹‡į¹‡Äbho brāhmaį¹‡o bhagavato bhāsitaį¹ abhinanditvā anumoditvā uį¹­į¹­hāyāsanā bhagavantaį¹ abhivādetvā padakkhiį¹‡aį¹ katvā pakkāmi. And then the brahmin Uį¹‡į¹‡Äbha approved and agreed with what the Buddha said. He got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.

Atha kho bhagavā acirapakkante uį¹‡į¹‡Äbhe brāhmaį¹‡e bhikkhÅ« āmantesi: Then, not long after he had left, the Buddha addressed the mendicants:

ā€œseyyathāpi, bhikkhave, kÅ«į¹­Ägāre vā kÅ«į¹­Ägārasālāyaį¹ vā pācÄ«navātapānā sÅ«riye uggacchante vātapānena rasmi pavisitvā kvāssa patiį¹­į¹­hitāā€ti? ā€œSuppose there was a bungalow or a hall with a peaked roof, with windows on the eastern side. When the sun rises and a ray of light enters through a window, where would it land?ā€

ā€œPacchimāyaį¹, bhante, bhittiyanā€ti. ā€œOn the western wall, sir.ā€

ā€œEvameva kho, bhikkhave, uį¹‡į¹‡Äbhassa brāhmaį¹‡assa tathāgate saddhā niviį¹­į¹­hā mÅ«lajātā patiį¹­į¹­hitā daįø·hā asaį¹hāriyā samaį¹‡ena vā brāhmaį¹‡ena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiį¹. ā€œIn the same way, the brahmin Uį¹‡į¹‡Äbhaā€™s faith in the Realized One is settled, rooted, and planted deep. Itā€™s strong and canā€™t be shifted by any ascetic or brahmin or god or Māra or divinity or by anyone in the world.

Imamhi ce, bhikkhave, samaye uį¹‡į¹‡Äbho brāhmaį¹‡o kālaį¹ kareyya, natthi taį¹ saį¹yojanaį¹ yena saį¹yojanena saį¹yutto uį¹‡į¹‡Äbho brāhmaį¹‡o puna imaį¹ lokaį¹ āgaccheyyāā€ti. If he were to pass away at this time, he would be bound by no fetter that might return him to this world.ā€

Dutiyaį¹.
PreviousNext