Other Translations: Deutsch

From:

PreviousNext

Saį¹yutta Nikāya 48.58 Linked Discourses 48.58

6. SÅ«karakhatavagga 6. The Boarā€™s Cave

SÅ«karakhatasutta The Boarā€™s Cave

Ekaį¹ samayaį¹ bhagavā rājagahe viharati gijjhakÅ«į¹­e pabbate sÅ«karakhatāyaį¹. At one time the Buddha was staying near Rājagaha, on the Vultureā€™s Peak Mountain in the Boarā€™s Cave.

Tatra kho bhagavā āyasmantaį¹ sāriputtaį¹ āmantesi: Then the Buddha said to Venerable Sāriputta:

ā€œkiį¹ nu kho, sāriputta, atthavasaį¹ sampassamāno khÄ«į¹‡Äsavo bhikkhu tathāgate vā tathāgatasāsane vā paramanipaccakāraį¹ pavattamāno pavattatÄ«ā€ti? ā€œSāriputta, considering what benefit does a mendicant with defilements ended, while still alive, continue to show utmost devotion for the Realized One or his instructions?ā€

ā€œAnuttaraƱhi, bhante, yogakkhemaį¹ sampassamāno khÄ«į¹‡Äsavo bhikkhu tathāgate vā tathāgatasāsane vā paramanipaccakāraį¹ pavattamāno pavattatÄ«ā€ti. ā€œSir, it is considering the supreme sanctuary from the yoke that a mendicant with defilements ended, while still alive, continues to show utmost devotion for the Realized One or his instructions.ā€

ā€œSādhu sādhu, sāriputta. ā€œGood, good, Sāriputta!

AnuttaraƱhi, sāriputta, yogakkhemaį¹ sampassamāno khÄ«į¹‡Äsavo bhikkhu tathāgate vā tathāgatasāsane vā paramanipaccakāraį¹ pavattamāno pavattati. For it is considering the supreme sanctuary from the yoke that a mendicant whose defilements are ended, while still alive, continues to show utmost devotion for the Realized One or his instructions.

Katamo ca, sāriputta, anuttaro yogakkhemo yaį¹ sampassamāno khÄ«į¹‡Äsavo bhikkhu tathāgate vā tathāgatasāsane vā paramanipaccakāraį¹ pavattamāno pavattatÄ«ā€ti? And what is that supreme sanctuary from the yoke?ā€

ā€œIdha, bhante, khÄ«į¹‡Äsavo bhikkhu saddhindriyaį¹ bhāveti upasamagāmiį¹ sambodhagāmiį¹, ā€œItā€™s when a mendicant with defilements ended develops the faculties of faith,

vÄ«riyindriyaį¹ bhāveti ā€¦peā€¦ energy,

satindriyaį¹ bhāveti ā€¦ mindfulness,

samādhindriyaį¹ bhāveti ā€¦ immersion,

paƱƱindriyaį¹ bhāveti upasamagāmiį¹ sambodhagāmiį¹. and wisdom, which lead to peace and awakening.

Ayaį¹ kho, bhante, anuttaro yogakkhemo yaį¹ sampassamāno khÄ«į¹‡Äsavo bhikkhu tathāgate vā tathāgatasāsane vā paramanipaccakāraį¹ pavattamāno pavattatÄ«ā€ti. It is considering this supreme sanctuary from the yoke that a mendicant with defilements ended, while still alive, continues to show utmost devotion for the Realized One or his instructions.ā€

ā€œSādhu sādhu, sāriputta. ā€œGood, good, Sāriputta!

Eso hi, sāriputta, anuttaro yogakkhemo yaį¹ sampassamāno khÄ«į¹‡Äsavo bhikkhu tathāgate vā tathāgatasāsane vā paramanipaccakāraį¹ pavattamāno pavattatÄ«ti. For this is that supreme sanctuary from the yoke.

Katamo ca, sāriputta, paramanipaccakāro yaį¹ khÄ«į¹‡Äsavo bhikkhu tathāgate vā tathāgatasāsane vā paramanipaccakāraį¹ pavattamāno pavattatÄ«ā€ti? And what is that utmost devotion that a mendicant with defilements ended, while still alive, continues to show towards the Realized One or his instructions?ā€

ā€œIdha, bhante, khÄ«į¹‡Äsavo bhikkhu satthari sagāravo viharati sappatisso, dhamme sagāravo viharati sappatisso, saį¹…ghe sagāravo viharati sappatisso, sikkhāya sagāravo viharati sappatisso, samādhismiį¹ sagāravo viharati sappatisso. ā€œItā€™s when a mendicant with defilements ended maintains respect and reverence for the Teacher, the teaching, the Saį¹…gha, the training, and immersion.

Ayaį¹ kho, bhante, paramanipaccakāro yaį¹ khÄ«į¹‡Äsavo bhikkhu tathāgate vā tathāgatasāsane vā paramanipaccakāraį¹ pavattamāno pavattatÄ«ā€ti. This is that utmost devotion.ā€

ā€œSādhu sādhu, sāriputta. ā€œGood, good, Sāriputta!

Eso hi, sāriputta, paramanipaccakāro yaį¹ khÄ«į¹‡Äsavo bhikkhu tathāgate vā tathāgatasāsane vā paramanipaccakāraį¹ pavattamāno pavattatÄ«ā€ti. For this is that utmost devotion that a mendicant with defilements ended, while still alive, continues to show towards the Realized One or his instructions.ā€

Aį¹­į¹­hamaį¹.
PreviousNext