Other Translations: Deutsch

From:

PreviousNext

Saį¹yutta Nikāya 51.7 Linked Discourses 51.7

1. Cāpālavagga 1. At the Cāpāla Shrine

Bhikkhusutta A Mendicant

ā€œYe hi keci, bhikkhave, atÄ«tamaddhānaį¹ bhikkhÅ« āsavānaį¹ khayā anāsavaį¹ cetovimuttiį¹ paƱƱāvimuttiį¹ diį¹­į¹­heva dhamme sayaį¹ abhiƱƱā sacchikatvā upasampajja vihariį¹su, sabbe te catunnaį¹ iddhipādānaį¹ bhāvitattā bahulÄ«katattā. ā€œMendicants, all the mendicants in the past ā€¦

Ye hi keci, bhikkhave, anāgatamaddhānaį¹ bhikkhÅ« āsavānaį¹ khayā anāsavaį¹ cetovimuttiį¹ paƱƱāvimuttiį¹ diį¹­į¹­heva dhamme sayaį¹ abhiƱƱā sacchikatvā upasampajja viharissanti, sabbe te catunnaį¹ iddhipādānaį¹ bhāvitattā bahulÄ«katattā. future ā€¦

Ye hi keci, bhikkhave, etarahi bhikkhÅ« āsavānaį¹ khayā anāsavaį¹ cetovimuttiį¹ paƱƱāvimuttiį¹ diį¹­į¹­heva dhamme sayaį¹ abhiƱƱā sacchikatvā upasampajja viharanti, sabbe te catunnaį¹ iddhipādānaį¹ bhāvitattā bahulÄ«katattā. present who realize the undefiled freedom of heart and freedom by wisdom in this very life, and who live having realized it with their own insight due to the ending of defilements, do so by developing and cultivating the four bases of psychic power.

Katamesaį¹ catunnaį¹? What four?

Idha, bhikkhave, bhikkhu chandasamādhippadhānasaį¹…khārasamannāgataį¹ iddhipādaį¹ bhāveti, Itā€™s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm ā€¦

vÄ«riyasamādhi ā€¦peā€¦ energy ā€¦

cittasamādhi ā€¦peā€¦ mental development ā€¦

vÄ«maį¹sāsamādhippadhānasaį¹…khārasamannāgataį¹ iddhipādaį¹ bhāveti. inquiry, and active effort.

Ye hi keci, bhikkhave, atÄ«tamaddhānaį¹ bhikkhÅ« āsavānaį¹ khayā anāsavaį¹ cetovimuttiį¹ paƱƱāvimuttiį¹ diį¹­į¹­heva dhamme sayaį¹ abhiƱƱā sacchikatvā upasampajja vihariį¹su sabbe te imesaį¹yeva catunnaį¹ iddhipādānaį¹ bhāvitattā bahulÄ«katattā. All the mendicants in the past ā€¦

Ye hi keci, bhikkhave, anāgatamaddhānaį¹ bhikkhÅ« āsavānaį¹ khayā anāsavaį¹ cetovimuttiį¹ paƱƱāvimuttiį¹ diį¹­į¹­heva dhamme sayaį¹ abhiƱƱā sacchikatvā upasampajja viharissanti, sabbe te imesaį¹yeva catunnaį¹ iddhipādānaį¹ bhāvitattā bahulÄ«katattā. future ā€¦

Ye hi keci, bhikkhave, etarahi bhikkhÅ« āsavānaį¹ khayā anāsavaį¹ cetovimuttiį¹ paƱƱāvimuttiį¹ diį¹­į¹­heva dhamme sayaį¹ abhiƱƱā sacchikatvā upasampajja viharanti, sabbe te imesaį¹yeva catunnaį¹ iddhipādānaį¹ bhāvitattā bahulÄ«katattāā€ti. present who realize the undefiled freedom of heart and freedom by wisdom in this very life, and who live having realized it with their own insight due to the ending of defilements, do so by developing and cultivating these four bases of psychic power.ā€

Sattamaį¹.
PreviousNext