Other Translations: Deutsch
From:
Saį¹yutta NikÄya 51.7 Linked Discourses 51.7
1. CÄpÄlavagga 1. At the CÄpÄla Shrine
Bhikkhusutta A Mendicant
āYe hi keci, bhikkhave, atÄ«tamaddhÄnaį¹ bhikkhÅ« ÄsavÄnaį¹ khayÄ anÄsavaį¹ cetovimuttiį¹ paƱƱÄvimuttiį¹ diį¹į¹heva dhamme sayaį¹ abhiĆ±Ć±Ä sacchikatvÄ upasampajja vihariį¹su, sabbe te catunnaį¹ iddhipÄdÄnaį¹ bhÄvitattÄ bahulÄ«katattÄ. āMendicants, all the mendicants in the past ā¦
Ye hi keci, bhikkhave, anÄgatamaddhÄnaį¹ bhikkhÅ« ÄsavÄnaį¹ khayÄ anÄsavaį¹ cetovimuttiį¹ paƱƱÄvimuttiį¹ diį¹į¹heva dhamme sayaį¹ abhiĆ±Ć±Ä sacchikatvÄ upasampajja viharissanti, sabbe te catunnaį¹ iddhipÄdÄnaį¹ bhÄvitattÄ bahulÄ«katattÄ. future ā¦
Ye hi keci, bhikkhave, etarahi bhikkhÅ« ÄsavÄnaį¹ khayÄ anÄsavaį¹ cetovimuttiį¹ paƱƱÄvimuttiį¹ diį¹į¹heva dhamme sayaį¹ abhiĆ±Ć±Ä sacchikatvÄ upasampajja viharanti, sabbe te catunnaį¹ iddhipÄdÄnaį¹ bhÄvitattÄ bahulÄ«katattÄ. present who realize the undefiled freedom of heart and freedom by wisdom in this very life, and who live having realized it with their own insight due to the ending of defilements, do so by developing and cultivating the four bases of psychic power.
Katamesaį¹ catunnaį¹? What four?
Idha, bhikkhave, bhikkhu chandasamÄdhippadhÄnasaį¹
khÄrasamannÄgataį¹ iddhipÄdaį¹ bhÄveti, Itās when a mendicant develops the basis of psychic power that has immersion due to enthusiasm ā¦
vÄ«riyasamÄdhi ā¦peā¦ energy ā¦
cittasamÄdhi ā¦peā¦ mental development ā¦
vÄ«maį¹sÄsamÄdhippadhÄnasaį¹
khÄrasamannÄgataį¹ iddhipÄdaį¹ bhÄveti. inquiry, and active effort.
Ye hi keci, bhikkhave, atÄ«tamaddhÄnaį¹ bhikkhÅ« ÄsavÄnaį¹ khayÄ anÄsavaį¹ cetovimuttiį¹ paƱƱÄvimuttiį¹ diį¹į¹heva dhamme sayaį¹ abhiĆ±Ć±Ä sacchikatvÄ upasampajja vihariį¹su sabbe te imesaį¹yeva catunnaį¹ iddhipÄdÄnaį¹ bhÄvitattÄ bahulÄ«katattÄ. All the mendicants in the past ā¦
Ye hi keci, bhikkhave, anÄgatamaddhÄnaį¹ bhikkhÅ« ÄsavÄnaį¹ khayÄ anÄsavaį¹ cetovimuttiį¹ paƱƱÄvimuttiį¹ diį¹į¹heva dhamme sayaį¹ abhiĆ±Ć±Ä sacchikatvÄ upasampajja viharissanti, sabbe te imesaį¹yeva catunnaį¹ iddhipÄdÄnaį¹ bhÄvitattÄ bahulÄ«katattÄ. future ā¦
Ye hi keci, bhikkhave, etarahi bhikkhÅ« ÄsavÄnaį¹ khayÄ anÄsavaį¹ cetovimuttiį¹ paƱƱÄvimuttiį¹ diį¹į¹heva dhamme sayaį¹ abhiĆ±Ć±Ä sacchikatvÄ upasampajja viharanti, sabbe te imesaį¹yeva catunnaį¹ iddhipÄdÄnaį¹ bhÄvitattÄ bahulÄ«katattÄāti. present who realize the undefiled freedom of heart and freedom by wisdom in this very life, and who live having realized it with their own insight due to the ending of defilements, do so by developing and cultivating these four bases of psychic power.ā
Sattamaį¹.