Other Translations: Deutsch

From:

PreviousNext

Saį¹yutta Nikāya 51.16 Linked Discourses 51.16

2. Pāsādakampanavagga 2. Shaking the Stilt Longhouse

Paį¹­hamasamaį¹‡abrāhmaį¹‡asutta Ascetics and Brahmins (1st)

ā€œYe hi keci, bhikkhave, atÄ«tamaddhānaį¹ samaį¹‡Ä vā brāhmaį¹‡Ä vā mahiddhikā ahesuį¹ mahānubhāvā, sabbe te catunnaį¹ iddhipādānaį¹ bhāvitattā bahulÄ«katattā. ā€œMendicants, all the ascetics and brahmins in the past,

Ye hi keci, bhikkhave, anāgatamaddhānaį¹ samaį¹‡Ä vā brāhmaį¹‡Ä vā mahiddhikā bhavissanti mahānubhāvā, sabbe te catunnaį¹ iddhipādānaį¹ bhāvitattā bahulÄ«katattā. future,

Ye hi keci, bhikkhave, etarahi samaį¹‡Ä vā brāhmaį¹‡Ä vā mahiddhikā mahānubhāvā, sabbe te catunnaį¹ iddhipādānaį¹ bhāvitattā bahulÄ«katattā. or present who are mighty and powerful have become so by developing and cultivating the four bases of psychic power.

Katamesaį¹ catunnaį¹? What four?

Idha, bhikkhave, bhikkhu chandasamādhippadhānasaį¹…khārasamannāgataį¹ iddhipādaį¹ bhāveti, Itā€™s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm ā€¦

vÄ«riyasamādhi ā€¦peā€¦ energy ā€¦

cittasamādhi ā€¦ mental development ā€¦

vÄ«maį¹sāsamādhippadhānasaį¹…khārasamannāgataį¹ iddhipādaį¹ bhāveti. inquiry, and active effort.

Ye hi keci, bhikkhave, atÄ«tamaddhānaį¹ samaį¹‡Ä vā brāhmaį¹‡Ä vā mahiddhikā ahesuį¹ mahānubhāvā, sabbe te imesaį¹yeva catunnaį¹ iddhipādānaį¹ bhāvitattā bahulÄ«katattā. All the ascetics and brahmins in the past,

Ye hi keci, bhikkhave, anāgatamaddhānaį¹ samaį¹‡Ä vā brāhmaį¹‡Ä vā mahiddhikā bhavissanti mahānubhāvā, sabbe te imesaį¹yeva catunnaį¹ iddhipādānaį¹ bhāvitattā bahulÄ«katattā. future,

Ye hi keci, bhikkhave, etarahi samaį¹‡Ä vā brāhmaį¹‡Ä vā mahiddhikā mahānubhāvā, sabbe te imesaį¹yeva catunnaį¹ iddhipādānaį¹ bhāvitattā bahulÄ«katattāā€ti. or present who are mighty and powerful have become so by developing and cultivating the four bases of psychic power.ā€

Chaį¹­į¹­haį¹.
PreviousNext