Other Translations: Deutsch
From:
Saį¹yutta NikÄya 51.16 Linked Discourses 51.16
2. PÄsÄdakampanavagga 2. Shaking the Stilt Longhouse
Paį¹hamasamaį¹abrÄhmaį¹asutta Ascetics and Brahmins (1st)
āYe hi keci, bhikkhave, atÄ«tamaddhÄnaį¹ samaį¹Ä vÄ brÄhmaį¹Ä vÄ mahiddhikÄ ahesuį¹ mahÄnubhÄvÄ, sabbe te catunnaį¹ iddhipÄdÄnaį¹ bhÄvitattÄ bahulÄ«katattÄ. āMendicants, all the ascetics and brahmins in the past,
Ye hi keci, bhikkhave, anÄgatamaddhÄnaį¹ samaį¹Ä vÄ brÄhmaį¹Ä vÄ mahiddhikÄ bhavissanti mahÄnubhÄvÄ, sabbe te catunnaį¹ iddhipÄdÄnaį¹ bhÄvitattÄ bahulÄ«katattÄ. future,
Ye hi keci, bhikkhave, etarahi samaį¹Ä vÄ brÄhmaį¹Ä vÄ mahiddhikÄ mahÄnubhÄvÄ, sabbe te catunnaį¹ iddhipÄdÄnaį¹ bhÄvitattÄ bahulÄ«katattÄ. or present who are mighty and powerful have become so by developing and cultivating the four bases of psychic power.
Katamesaį¹ catunnaį¹? What four?
Idha, bhikkhave, bhikkhu chandasamÄdhippadhÄnasaį¹
khÄrasamannÄgataį¹ iddhipÄdaį¹ bhÄveti, Itās when a mendicant develops the basis of psychic power that has immersion due to enthusiasm ā¦
vÄ«riyasamÄdhi ā¦peā¦ energy ā¦
cittasamÄdhi ā¦ mental development ā¦
vÄ«maį¹sÄsamÄdhippadhÄnasaį¹
khÄrasamannÄgataį¹ iddhipÄdaį¹ bhÄveti. inquiry, and active effort.
Ye hi keci, bhikkhave, atÄ«tamaddhÄnaį¹ samaį¹Ä vÄ brÄhmaį¹Ä vÄ mahiddhikÄ ahesuį¹ mahÄnubhÄvÄ, sabbe te imesaį¹yeva catunnaį¹ iddhipÄdÄnaį¹ bhÄvitattÄ bahulÄ«katattÄ. All the ascetics and brahmins in the past,
Ye hi keci, bhikkhave, anÄgatamaddhÄnaį¹ samaį¹Ä vÄ brÄhmaį¹Ä vÄ mahiddhikÄ bhavissanti mahÄnubhÄvÄ, sabbe te imesaį¹yeva catunnaį¹ iddhipÄdÄnaį¹ bhÄvitattÄ bahulÄ«katattÄ. future,
Ye hi keci, bhikkhave, etarahi samaį¹Ä vÄ brÄhmaį¹Ä vÄ mahiddhikÄ mahÄnubhÄvÄ, sabbe te imesaį¹yeva catunnaį¹ iddhipÄdÄnaį¹ bhÄvitattÄ bahulÄ«katattÄāti. or present who are mighty and powerful have become so by developing and cultivating the four bases of psychic power.ā
Chaį¹į¹haį¹.