Other Translations: Deutsch

From:

PreviousNext

Saį¹yutta Nikāya 51.17 Linked Discourses 51.17

2. Pāsādakampanavagga 2. Shaking the Stilt Longhouse

Dutiyasamaį¹‡abrāhmaį¹‡asutta Ascetics and Brahmins (2nd)

ā€œYe hi keci, bhikkhave, atÄ«tamaddhānaį¹ samaį¹‡Ä vā brāhmaį¹‡Ä vā anekavihitaį¹ iddhividhaį¹ paccanubhosuį¹ā€”ekopi hutvā bahudhā ahesuį¹, bahudhāpi hutvā eko ahesuį¹; āvibhāvaį¹, tirobhāvaį¹; tirokuį¹­į¹­aį¹ tiropākāraį¹ tiropabbataį¹ asajjamānā agamaį¹su, seyyathāpi ākāse; pathaviyāpi ummujjanimujjaį¹ akaį¹su, seyyathāpi udake; udakepi abhijjamāne agamaį¹su, seyyathāpi pathaviyaį¹; ākāsepi pallaį¹…kena kamiį¹su, seyyathāpi pakkhÄ« sakuį¹‡o; imepi candimasÅ«riye evaį¹mahiddhike evaį¹mahānubhāve pāį¹‡inā parimasiį¹su parimajjiį¹su; yāva brahmalokāpi kāyena vasaį¹ vattesuį¹, ā€œMendicants, all the ascetics and brahmins in the past,

sabbe te catunnaį¹ iddhipādānaį¹ bhāvitattā bahulÄ«katattā.

Ye hi keci, bhikkhave, anāgatamaddhānaį¹ samaį¹‡Ä vā brāhmaį¹‡Ä vā anekavihitaį¹ iddhividhaį¹ paccanubhossantiā€”ekopi hutvā bahudhā bhavissanti, bahudhāpi hutvā eko bhavissanti; āvibhāvaį¹, tirobhāvaį¹; tirokuį¹­į¹­aį¹ tiropākāraį¹ tiropabbataį¹ asajjamānā gamissanti, seyyathāpi ākāse; pathaviyāpi ummujjanimujjaį¹ karissanti, seyyathāpi udake; udakepi abhijjamāne gamissanti, seyyathāpi pathaviyaį¹; ākāsepi pallaį¹…kena kamissanti, seyyathāpi pakkhÄ« sakuį¹‡o; imepi candimasÅ«riye evaį¹mahiddhike evaį¹mahānubhāve pāį¹‡inā parimasissanti parimajjissanti; yāva brahmalokāpi kāyena vasaį¹ vattissanti, future,

sabbe te catunnaį¹ iddhipādānaį¹ bhāvitattā bahulÄ«katattā.

Ye hi keci, bhikkhave, etarahi samaį¹‡Ä vā brāhmaį¹‡Ä vā anekavihitaį¹ iddhividhaį¹ paccanubhontiā€”ekopi hutvā bahudhā honti, bahudhāpi hutvā eko honti; āvibhāvaį¹, tirobhāvaį¹; tirokuį¹­į¹­aį¹ tiropākāraį¹ tiropabbataį¹ asajjamānā gacchanti, seyyathāpi ākāse; pathaviyāpi ummujjanimujjaį¹ karonti, seyyathāpi udake; udakepi abhijjamāne gacchanti, seyyathāpi pathaviyaį¹; ākāsepi pallaį¹…kena kamanti, seyyathāpi pakkhÄ« sakuį¹‡o; imepi candimasÅ«riye evaį¹mahiddhike evaį¹mahānubhāve pāį¹‡inā parimasanti parimajjanti; yāva brahmalokāpi kāyena vasaį¹ vattenti, or present who wield the various kinds of psychic powerā€”multiplying themselves and becoming one again; appearing and disappearing; going unobstructed through a wall, a rampart, or a mountain as if through space; diving in and out of the earth as if it were water; walking on water as if it were earth; flying cross-legged through the sky like a bird; touching and stroking with the hand the sun and moon, so mighty and powerful; controlling their body as far as the realm of divinityā€”

sabbe te catunnaį¹ iddhipādānaį¹ bhāvitattā bahulÄ«katattāti. do so by developing and cultivating the four bases of psychic power.

Katamesaį¹ catunnaį¹? What four?

Idha, bhikkhave, bhikkhu chandasamādhippadhānasaį¹…khārasamannāgataį¹ iddhipādaį¹ bhāveti, Itā€™s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm ā€¦

vÄ«riyasamādhi ā€¦peā€¦ energy ā€¦

cittasamādhi ā€¦ mental development ā€¦

vÄ«maį¹sāsamādhippadhānasaį¹…khārasamannāgataį¹ iddhipādaį¹ bhāveti. inquiry, and active effort.

Ye hi keci, bhikkhave, atÄ«tamaddhānaį¹ samaį¹‡Ä vā brāhmaį¹‡Ä vā anekavihitaį¹ iddhividhaį¹ paccanubhosuį¹ā€”ekopi hutvā bahudhā ahesuį¹ ā€¦peā€¦ yāva brahmalokāpi kāyena vasaį¹ vattesuį¹, Mendicants, all the ascetics and brahmins in the past,

sabbe te imesaį¹yeva catunnaį¹ iddhipādānaį¹ bhāvitattā bahulÄ«katattā.

Ye hi keci, bhikkhave, anāgatamaddhānaį¹ samaį¹‡Ä vā brāhmaį¹‡Ä vā anekavihitaį¹ iddhividhaį¹ paccanubhossantiā€”ekopi hutvā bahudhā bhavissanti ā€¦peā€¦ yāva brahmalokāpi kāyena vasaį¹ vattissanti, future,

sabbe te imesaį¹yeva catunnaį¹ iddhipādānaį¹ bhāvitattā bahulÄ«katattā.

Ye hi keci, bhikkhave, etarahi samaį¹‡Ä vā brāhmaį¹‡Ä vā anekavihitaį¹ iddhividhaį¹ paccanubhontiā€”ekopi hutvā bahudhā honti ā€¦peā€¦ yāva brahmalokāpi kāyena vasaį¹ vattenti, or present who wield the many kinds of psychic powerā€”multiplying themselves and becoming one again ā€¦ controlling their body as far as the realm of divinityā€”

sabbe te imesaį¹yeva catunnaį¹ iddhipādānaį¹ bhāvitattā bahulÄ«katattāā€ti. do so by developing and cultivating these four bases of psychic power.ā€

Sattamaį¹.
PreviousNext