Other Translations: Deutsch

From:

PreviousNext

Saį¹yutta Nikāya 52.2 Linked Discourses 52.2

1. Rahogatavagga 1. In Private

Dutiyarahogatasutta In Private (2nd)

Sāvatthinidānaį¹. At SāvatthÄ«.

Atha kho āyasmato anuruddhassa rahogatassa paį¹­isallÄ«nassa evaį¹ cetaso parivitakko udapādi: Then as Anuruddha was in private retreat this thought came to his mind:

ā€œyesaį¹ kesaƱci cattāro satipaį¹­į¹­hānā viraddhā, viraddho tesaį¹ ariyo maggo sammā dukkhakkhayagāmÄ«; ā€œWhoever has missed out on these four kinds of mindfulness meditation has missed out on the noble path to the complete ending of suffering.

yesaį¹ kesaƱci cattāro satipaį¹­į¹­hānā āraddhā, āraddho tesaį¹ ariyo maggo sammā dukkhakkhayagāmÄ«ā€ti. Whoever has undertaken these four kinds of mindfulness meditation has undertaken the noble path to the complete ending of suffering.ā€

Atha kho āyasmā mahāmoggallāno āyasmato anuruddhassa cetasā cetoparivitakkamaƱƱāyaā€”seyyathāpi nāma balavā puriso samiƱjitaį¹ vā bāhaį¹ pasāreyya, pasāritaį¹ vā bāhaį¹ samiƱjeyya; evamevaā€”āyasmato anuruddhassa sammukhe pāturahosi. Atha kho āyasmā mahāmoggallāno āyasmantaį¹ anuruddhaį¹ etadavoca: Then Venerable Mahāmoggallāna knew what Venerable Anuruddha was thinking. As easily as a strong person would extend or contract their arm, he reappeared in front of Anuruddha and said to him:

ā€œkittāvatā nu kho, āvuso anuruddha, bhikkhuno cattāro satipaį¹­į¹­hānā āraddhā hontÄ«ā€ti? ā€œReverend Anuruddha, how do you define the undertaking of the four kinds of mindfulness meditation by a mendicant?ā€

ā€œIdhāvuso, bhikkhu ajjhattaį¹ kāye kāyānupassÄ« viharati ātāpÄ« sampajāno satimā, vineyya loke abhijjhādomanassaį¹. ā€œReverend, itā€™s when a mendicant meditates by observing an aspect of the body internallyā€”keen, aware, and mindful, rid of covetousness and displeasure for the world.

Bahiddhā kāye kāyānupassÄ« viharati ā€¦peā€¦ They meditate observing an aspect of the body externally ā€¦

ajjhattabahiddhā kāye kāyānupassÄ« viharati ātāpÄ« sampajāno satimā, vineyya loke abhijjhādomanassaį¹. internally and externallyā€”keen, aware, and mindful, rid of covetousness and displeasure for the world.

Ajjhattaį¹ vedanāsu vedanānupassÄ« viharati ātāpÄ« sampajāno satimā, vineyya loke abhijjhādomanassaį¹. They meditate observing an aspect of feelings internally ā€¦

Bahiddhā vedanāsu vedanānupassÄ« viharati ātāpÄ« sampajāno satimā, vineyya loke abhijjhādomanassaį¹. externally ā€¦

Ajjhattabahiddhā vedanāsu vedanānupassÄ« viharati ātāpÄ« sampajāno satimā, vineyya loke abhijjhādomanassaį¹. internally and externally ā€¦

Ajjhattaį¹ citte ā€¦peā€¦ They meditate observing an aspect of the mind internally ā€¦

bahiddhā citte ā€¦peā€¦ externally ā€¦

ajjhattabahiddhā citte cittānupassÄ« viharati ātāpÄ« sampajāno satimā, vineyya loke abhijjhādomanassaį¹. internally and externally ā€¦

Ajjhattaį¹ dhammesu ā€¦peā€¦ They meditate observing an aspect of principles internally ā€¦

bahiddhā dhammesu ā€¦peā€¦ externally ā€¦

ajjhattabahiddhā dhammesu dhammānupassÄ« viharati ātāpÄ« sampajāno satimā, vineyya loke abhijjhādomanassaį¹. internally and externallyā€”keen, aware, and mindful, rid of covetousness and displeasure for the world.

Ettāvatā kho, āvuso, bhikkhuno cattāro satipaį¹­į¹­hānā āraddhā hontÄ«ā€ti. Thatā€™s how to define the undertaking of the four kinds of mindfulness meditation by a mendicant.ā€

Dutiyaį¹.
PreviousNext